增支部5集7經/欲經(莊春江譯)
「
比丘們!幾乎所有眾生都在欲上嬉戲。
比丘們!如果
善男子捨去鐮刀與扁擔後
從在家出家成為無家者,『從信出家的善男子』是適當的言語,那是什麼原因?比丘們!年輕人容易獲得欲。比丘們!不論下劣的欲、中間的欲、勝妙的欲,一切欲都被稱名為『欲』。
比丘們!猶如年幼愚鈍仰臥的男童,隨著奶媽的放逸,會抓木片或小石入口,奶媽會急速
作意這事,急速作意後,會急速取出。如果不能急速取出,會以左手掌握頭,然後以右手作屈指鉤出,即便有血,那是什麼原因?我說:『比丘們!這孩子受到傷害,非沒有。』比丘們!而奶媽為了要有益於孩子、考量他的福利、為了憐愍、
出自憐愍,這是應該作的。比丘們!但當那孩子的長大與足夠明智,比丘們!現在奶媽對那孩子是不必關心的:『現在孩子已能自我守護,不會再放逸了。』同樣的,比丘們!只要比丘在善法上尚未完成信,在善法上尚未完成
慚,在善法上尚未完成
愧,在善法上尚未完成活力,在善法上尚未完成慧,比丘們!那位比丘就應該被我一直守護著。比丘們!但當比丘在善法上已完成信,在善法上已完成慚,在善法上已完成愧,在善法上已完成活力,在善法上已完成慧,比丘們!現在我對那位比丘是不必關心的:『現在比丘已能自我守護,不會再放逸了。』」
AN.5.7/ 7. Kāmasuttaṃ
7. “Yebhuyyena, bhikkhave, sattā kāmesu laḷitā. Asitabyābhaṅgiṃ, bhikkhave, kulaputto ohāya agārasmā anagāriyaṃ pabbajito hoti, ‘saddhāpabbajito kulaputto’ti alaṃ vacanāya. Taṃ kissa hetu? Labbhā, bhikkhave, yobbanena kāmā te ca kho yādisā vā tādisā vā. Ye ca, bhikkhave, hīnā kāmā ye ca majjhimā kāmā ye ca paṇītā kāmā sabbe kāmā ‘kāmā’tveva saṅkhaṃ gacchanti. Seyyathāpi bhikkhave, daharo kumāro mando uttānaseyyako dhātiyā pamādamanvāya kaṭṭhaṃ vā kaṭhalaṃ vā mukhe āhareyya. Tamenaṃ dhāti sīghaṃ sīghaṃ manasi kareyya; sīghaṃ sīghaṃ manasi karitvā sīghaṃ sīghaṃ āhareyya. No ce sakkuṇeyya sīghaṃ sīghaṃ āharituṃ, vāmena hatthena sīsaṃ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṃ karitvā salohitampi āhareyya. Taṃ kissa hetu? ‘Atthesā, bhikkhave, kumārassa vihesā; nesā natthī’ti vadāmi. Karaṇīyañca kho etaṃ, bhikkhave, dhātiyā atthakāmāya hitesiniyā anukampikāya, anukampaṃ upādāya. Yato ca kho, bhikkhave, so kumāro vuddho hoti alaṃpañño, anapekkhā dāni, bhikkhave, dhāti tasmiṃ kumāre hoti– ‘attagutto dāni kumāro nālaṃ pamādāyā’ti.
“Evamevaṃ kho, bhikkhave, yāvakīvañca bhikkhuno saddhāya akataṃ hoti kusalesu dhammesu, hiriyā akataṃ hoti kusalesu dhammesu, ottappena akataṃ hoti kusalesu dhammesu, vīriyena akataṃ hoti kusalesu dhammesu, paññāya akataṃ hoti kusalesu dhammesu, anurakkhitabbo tāva me so, bhikkhave, bhikkhu hoti. Yato ca kho, bhikkhave, bhikkhuno saddhāya kataṃ hoti kusalesu dhammesu, hiriyā kataṃ hoti kusalesu dhammesu, ottappena kataṃ hoti kusalesu dhammesu, vīriyena kataṃ hoti kusalesu dhammesu, paññāya kataṃ hoti kusalesu dhammesu, anapekkho dānāhaṃ, bhikkhave, tasmiṃ bhikkhusmiṃ homi– ‘attagutto dāni bhikkhu nālaṃ pamādāyā’”ti. Sattamaṃ.