經號:   
   (AN.5.5 更新)
增支部5集5經/學經(莊春江譯)
  「比丘們!凡任何比丘或比丘尼放棄學後還俗者,在當生中有五個如法的非難語來到應該被呵責處,哪五個?在善法上確實沒有你的信,在善法上確實也沒有你的,在善法上確實也沒有你的,在善法上確實也沒有你的活力,在善法上確實也沒有你的慧。比丘們!凡任何比丘或比丘尼放棄學後還俗者,在當生中有這五個如法的非難語來到應該被呵責處。
  比丘們!凡任何比丘或比丘尼雖與苦俱、與憂俱、淚滿面、哭泣著而行圓滿、遍純淨的梵行者,在當生中有五個如法的來到應該被讚賞處,哪五個?在善法上確實有你的信,在善法上確實也有你的慚,在善法上確實也有你的愧,在善法上確實也有你的活力,在善法上確實也有你的慧。比丘們!凡任何比丘或比丘尼雖與苦俱、與憂俱、淚滿面、哭泣著而行圓滿、遍純淨的梵行者,在當生中有五個如法的來到應該被讚賞處。」
AN.5.5/ 5. Sikkhāsuttaṃ
   5. “Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sikkhaṃ paccakkhāya hīnāyāvattati, tassa diṭṭheva dhamme pañca sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti. Katame pañca? Saddhāpi nāma te nāhosi kusalesu dhammesu, hirīpi nāma te nāhosi kusalesu dhammesu, ottappampi nāma te nāhosi kusalesu dhammesu, vīriyampi nāma te nāhosi kusalesu dhammesu, paññāpi nāma te nāhosi kusalesu dhammesu. Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sikkhaṃ paccakkhāya hīnāyāvattati, tassa diṭṭheva dhamme ime pañca sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti.
   “Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sahāpi dukkhena sahāpi domanassena assumukho rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, tassa diṭṭheva dhamme pañca sahadhammikā pāsaṃsā ṭhānā āgacchanti. Katame pañca? Saddhāpi nāma te ahosi kusalesu dhammesu, hirīpi nāma te ahosi kusalesu dhammesu, ottappampi nāma te ahosi kusalesu dhammesu, vīriyampi nāma te ahosi kusalesu dhammesu, paññāpi nāma te ahosi kusalesu dhammesu. Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sahāpi dukkhena sahāpi domanassena assumukho rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, tassa diṭṭheva dhamme ime pañca sahadhammikā pāsaṃsā ṭhānā āgacchantī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):