經號:   
   (AN.4.258 更新)
增支部4集258經/家經(莊春江譯)
  「比丘們!凡任何在財富上到達偉大的諸家不成為久住的,那些全部以四處,或以這些中某個,以哪四個?不尋找遺失的、不修復老衰的、是諸飲食無衡量者、放置破戒的女子或男子在主權處,比丘們!凡任何在財富上到達偉大的諸家不成為久住的,那些全部以這四處,或以這些中某個。
  比丘們!凡任何在財富上到達偉大的諸家成為久住的,那些全部以四處,或以這些中某個,以哪四個?尋找遺失的、修復老衰的、是諸飲食衡量者、放置持戒的女子或男子在主權處,比丘們!凡任何在財富上到達偉大的諸家成為久住的,那些全部以這四處,或以這些中某個。」
AN.4.258/ 5. Kulasuttaṃ
   258. “Yāni kānici, bhikkhave, kulāni bhogesu mahattaṃ pattāni na ciraṭṭhitikāni bhavanti, sabbāni tāni catūhi ṭhānehi, etesaṃ vā aññatarena. Katamehi catūhi? Naṭṭhaṃ na gavesanti, jiṇṇaṃ na paṭisaṅkharonti, aparimitapānabhojanā honti, dussīlaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti. Yāni kānici, bhikkhave, kulāni bhogesu mahattaṃ pattāni na ciraṭṭhitikāni bhavanti, sabbāni tāni imehi catūhi ṭhānehi etesaṃ vā aññatarena.
   “Yāni kānici, bhikkhave, kulāni bhogesu mahattaṃ pattāni ciraṭṭhitikāni bhavanti, sabbāni tāni catūhi ṭhānehi, etesaṃ vā aññatarena. Katamehi catūhi? Naṭṭhaṃ gavesanti, jiṇṇaṃ paṭisaṅkharonti, parimitapānabhojanā honti, sīlavantaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti. Yāni kānici, bhikkhave, kulāni bhogesu mahattaṃ pattāni ciraṭṭhitikāni bhavanti, sabbāni tāni imehi catūhi ṭhānehi, etesaṃ vā aññatarenā”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):