AN.4.253/ 11. Catutthavohārasuttaṃ
253. “Cattārome, bhikkhave, ariyavohārā. Katame cattāro? Diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā– ime kho, bhikkhave, cattāro ariyavohārā”ti. Ekādasamaṃ.
Āpattibhayavaggo pañcamo.
Tassuddānaṃ–
Bheda-āpatti sikkhā ca, seyyā thūpārahena ca;
Paññāvuddhi bahukārā, vohārā caturo ṭhitāti.
Pañcamapaṇṇāsakaṃ samattaṃ.