經號:   
   (AN.4.232 更新)
(24) 4.業品
增支部4集232經/簡要經(莊春江譯)
  「比丘們!有被我以證智自作證後宣說的這四種業,哪四種?比丘們!有黑果報的黑業,比丘們!有白果報的白業,比丘們!有黑白果報的黑白業,比丘們!有非黑非白果報的非黑非白業:轉起業的滅盡。比丘們!這是被我以證智自作證後宣說的四種業。」
(24) 4. Kammavaggo
AN.4.232/ 1. Saṃkhittasuttaṃ
   232. “Cattārimāni bhikkhave, kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri? Atthi, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthi, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ; atthi, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ; atthi, bhikkhave, kammaṃ akaṇha-asukkaṃ akaṇha-asukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho, bhikkhave, cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):