經號:   
   (AN.4.212 更新)
增支部4集212經/見經(莊春江譯)
  「比丘們!具備四法者這樣如被攜帶、被置於地獄,哪四個?身惡行、語惡行、意惡行、邪見,比丘們!具備這四法者這樣如被攜帶、被置於地獄。
  比丘們!具備四法者這樣如被攜帶、被置於天界,哪四個?身善行、語善行、意善行、正見,比丘們!具備這四法者這樣如被攜帶、被置於天界。」
AN.4.212/ 2. Diṭṭhisuttaṃ
   212. “Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena, micchādiṭṭhiyā– imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
   “Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi Kāyasucaritena, vacīsucaritena, manosucaritena, sammādiṭṭhiyā– imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):