經號:   
   (AN.4.181 更新)
(19) 4.婆羅門品
增支部4集181經/戰士經(莊春江譯)
  「比丘們!具備四支的戰士是適合國王的、能被國王使用的,就名為(就走到稱呼)『國王的一部分』,哪四個?比丘們!這裡,戰士是場所的熟練者、遠距離的射手(在遠處射手)、閃電般的射手、巨大身體的破壞者,比丘們!具備四支的戰士是適合國王的、能被國王使用的,就名為『國王的一部分』。同樣的,比丘們!具備四法的比丘是應該被奉獻者、應該被供奉者、應該被供養者、應該被合掌者、世間的無上福田,哪四個?比丘們!這裡,比丘是場所的熟練者、遠距離的射手、閃電般的射手、巨大身體的破壞者。
  比丘們!而怎樣比丘是場所的熟練者?比丘們!這裡,比丘是持戒者……(中略)在諸學處上受持後學習,比丘們!這樣,比丘是場所的熟練者。
  比丘們!而怎樣比丘是遠距離的射手?比丘們!這裡,比丘凡任何色:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,所有色:『這不是我的我不是這個這不是我的真我。』以正確之慧這樣如實看見這個。凡任何受……(中略)凡任何想……(中略)凡任何諸行……(中略)凡任何識:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,所有識:『這不是我的,我不是這個,這不是我的真我。』以正確之慧這樣如實看見這個。比丘們!這樣,比丘是遠距離的射手。
  比丘們!而怎樣比丘是閃電般的射手?比丘們!這裡,比丘如實知道:『這是苦。』……(中略)如實知道:『這是導向苦滅道跡。』比丘們!這樣,比丘是閃電般的射手。
  比丘們!而怎樣比丘是巨大身體的破壞者?比丘們!這裡,比丘已破壞巨大無明蘊,比丘們!這樣,比丘是巨大身體的破壞者。比丘們!具備四法的比丘是應該被奉獻者……(中略)世間的無上福田。」[≃AN.3.134]
(19) 4. Brāhmaṇavaggo
AN.4.181/ 1. Yodhājīvasuttaṃ
   181. “Catūhi bhikkhave, aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati. Katamehi catūhi? Idha, bhikkhave, yodhājīvo ṭhānakusalo ca hoti, dūrepātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā. Imehi kho, bhikkhave, catūhi aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati. Evamevaṃ kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi catūhi? Idha, bhikkhave, bhikkhu ṭhānakusalo ca hoti, dūrepātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā.
   “Kathañca, bhikkhave, bhikkhu ṭhānakusalo hoti? Idha, bhikkhave, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu ṭhānakusalo hoti.
   “Kathañca, bhikkhave, bhikkhu dūrepātī hoti? Idha, bhikkhave bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā …pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, bhikkhave, bhikkhu dūrepātī hoti.
   “Kathañca bhikkhave, bhikkhu akkhaṇavedhī hoti? Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu akkhaṇavedhī hoti.
   “Kathañca, bhikkhave, bhikkhu mahato kāyassa padāletā hoti? Idha, bhikkhave, bhikkhu mahantaṃ avijjākkhandhaṃ padāletā. Evaṃ kho, bhikkhave, bhikkhu mahato kāyassa padāletā hoti. Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṃ puññakkhettaṃ lokassā”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):