增支部4集177經/羅侯羅經(莊春江譯)[SA.465]
那時,
尊者羅侯羅去見
世尊。抵達後,向世尊
問訊後,在一旁坐下。世尊對在一旁坐下的尊者羅侯羅說這個:
「羅侯羅!凡自身內的地界,以及凡外部的地界,這都是地界,它:『
這不是我的,
我不是這個,
這不是我的真我。』這個應該以正確之慧這樣如實被看見,以正確之慧這樣如實看見這個後,在地界上
厭,使心在地界上
離染。
羅侯羅!凡自身內的水界,以及凡外部的水界,這都是水界,它:『這不是我的,我不是這個,這不是我的真我。』這個應該以正確之慧這樣如實被看見,以正確之慧這樣如實看見這個後,在水界上厭,使心在水界上離染。
羅侯羅!凡自身內的火界,以及凡外部的火界,這都是火界,它:『這不是我的,我不是這個,這不是我的真我。』這個應該以正確之慧這樣如實被看見,以正確之慧這樣如實看見這個後,在火界上厭,使心在火界上離染。
羅侯羅!凡自身內的風界,以及凡外部的風界,這都是風界,它:『這不是我的,我不是這個,這不是我的真我。』這個應該以正確之慧這樣如實被看見,以正確之慧這樣如實看見這個後,在風界上厭,使心在風界上離染。[≃MN.62]
羅侯羅!當
比丘在四界上看見既不是我,也不是我所,羅侯羅!這被稱為:比丘切斷渴愛,破壞結,
從慢的完全止滅作苦的終結。」
AN.4.177/ 7. Rāhulasuttaṃ
177. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca–
“Yā ca, rāhula ajjhattikā pathavīdhātu yā ca bāhirā pathavīdhātu, pathavīdhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā pathavīdhātuyā nibbindati, pathavīdhātuyā cittaṃ virājeti.
“Yā ca, rāhula, ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti.
“Yā ca, rāhula, ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.
“Yā ca, rāhula, ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, vāyodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti.
“Yato kho, rāhula, bhikkhu imāsu catūsu dhātūsu nevattānaṃ na attaniyaṃ samanupassati, ayaṃ vuccati, rāhula, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā”ti. Sattamaṃ.