經號:   
   (AN.4.173 更新)
增支部4集173經/摩訶拘絺羅經(莊春江譯)
  那時,尊者摩訶拘絺羅去見尊者舍利弗。抵達後,與尊者舍利弗一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的尊者摩訶拘絺羅對尊者舍利弗說這個:
  「學友!以六觸處無餘褪去與滅,有任何其它的?」
  「學友!不要這麼說!」
  「學友!以六觸處的無餘褪去與滅,沒有什麼其它的?」
  「學友!不要這麼說!」
  「學友!以六觸處的無餘褪去與滅,也有也非有什麼其它的?」
  「學友!不要這麼說!」
  「學友!以六觸處的無餘褪去與滅,既沒有也非沒有什麼其它的?」
  「學友!不要這麼說!」
  「學友!當被像這樣問:『以六觸處的無餘褪去與滅,有什麼其它的?』你說:『學友!不要這麼說!』當被像這樣問:『以六觸處的無餘褪去與滅,沒有什麼其它的?』你說:『學友!不要這麼說!』當被像這樣問:『以六觸處的無餘褪去與滅,也有也非有什麼其它的?』你說:『學友!不要這麼說!』當被像這樣問:『以六觸處的無餘褪去與滅,既沒有也非沒有什麼其它的?』你說:『學友!不要這麼說!』學友!那麼,如怎樣這所說的義理應該被看見?」
  「學友!『以六觸處的無餘褪去與滅,有什麼其它的?』像這樣說者作虛妄無虛妄的;『以六觸處的無餘褪去與滅,沒有什麼其它的?』像這樣說者作虛妄無虛妄的;『以六觸處的無餘褪去與滅,也有也非有什麼其它的?』像這樣說者作虛妄無虛妄的;『以六觸處的無餘褪去與滅,既沒有也非沒有什麼其它的?』像這樣說者作虛妄無虛妄的。學友!六觸處的去處之所及,就這樣是虛妄的去處;虛妄的去處之所及,就這樣是六觸處的去處之所及,學友!以六觸處的無餘褪去與滅,是虛妄的滅、虛妄的平息。」
AN.4.173/ 3. Mahākoṭṭhikasuttaṃ
   173. Atha kho āyasmā mahākoṭṭhiko yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca–
   “Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcī”ti?
   “Mā hevaṃ, āvuso”.
   “Channaṃ āvuso, phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcī”ti?
   “Mā hevaṃ, āvuso”.
   “Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthi ca natthi ca aññaṃ kiñcī”ti?
   “Mā hevaṃ, āvuso”.
   “Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcī”ti?
   “Mā hevaṃ, āvuso”.
   “‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcī’ti, iti puṭṭho samāno ‘mā hevaṃ, āvuso’ti vadesi. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcī’ti, iti puṭṭho samāno– ‘mā hevaṃ, āvuso’ti vadesi. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthi ca natthi ca aññaṃ kiñcī’ti, iti puṭṭho samāno– ‘mā hevaṃ, āvuso’ti vadesi. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcī’ti, iti puṭṭho samāno– ‘mā hevaṃ, āvuso’ti vadesi. Yathā kathaṃ pana, āvuso, imassa bhāsitassa attho daṭṭhabbo”ti?
   “‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcī’ti, iti vadaṃ appapañcaṃ papañceti. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcī’ti, iti vadaṃ appapañcaṃ papañceti. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā atthi ca natthi ca aññaṃ kiñcī’ti, iti vadaṃ appapañcaṃ papañceti. ‘Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcī’ti, iti vadaṃ appapañcaṃ papañceti. Yāvatā, āvuso, channaṃ phassāyatanānaṃ gati tāvatā papañcassa gati; yāvatā papañcassa gati tāvatā channaṃ phassāyatanānaṃ gati. Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā papañcanirodho papañcavūpasamo”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):
  「作虛妄無虛妄的」,參看下經。