增支部4集162經/詳細經(莊春江譯)[AA.31.3]
「
比丘們!有這
四種行道,哪四種?遲緩通達的苦行道、快速通達的苦行道、
遲緩通達的樂行道、快速通達的樂行道。
比丘們!而哪一種是遲緩通達的苦行道?比丘們!這裡,某位
本來也是
重貪之類者,經常地感受貪生起的苦、憂;本來也是重瞋之類者,經常地感受瞋生起的苦、憂;本來也是重癡之類者,經常地感受癡生起的苦、憂,他的這弱的五根出現:信根、
活力根、念根、定根、慧根,他以這五根的弱狀態遲緩地到達諸
漏直接的滅盡,比丘們!這被稱為遲緩通達的苦行道。
比丘們!而哪一種是快速通達的苦行道?比丘們!這裡,某位本來也是重貪之類者,經常地感受貪生起的苦、憂;本來也是重瞋之類者,經常地感受瞋生起的苦、憂;本來也是重癡之類者,經常地感受癡生起的苦、憂,他的這
增上量的五根出現:信根、活力根、念根、定根、慧根,他以這五根的增上量狀態快速地到達諸漏直接的滅盡,比丘們!這被稱為快速通達的苦行道。
比丘們!而哪一種是遲緩通達的樂行道?比丘們!這裡,某位本來也不是重貪之類者,不經常地感受貪生起的苦、憂;本來也不是重瞋之類者,不經常地感受瞋生起的苦、憂;本來也不是重癡之類者,不經常地感受癡生起的苦、憂,他的這弱的五根出現:信根、活力根、念根、定根、慧根,他以這五根的弱狀態遲緩地到達諸漏直接的滅盡,比丘們!這被稱為遲緩通達的樂行道。
比丘們!而哪一種是快速通達的樂行道?比丘們!這裡,某位本來也不是重貪之類者,他不經常地感受貪生起的苦、憂;本來也不是重瞋之類者,不經常地感受瞋生起的苦、憂;本來也不是重癡之類者,不經常地感受癡生起的苦、憂,他的這增上量的五根出現:信根、活力根、念根、定根、慧根,他以這五根的增上量狀態快速地到達諸漏直接的滅盡,比丘們!這被稱為快速通達的樂行道。比丘們!這是四種行道。」
AN.4.162/ 2. Vitthārasuttaṃ
162. “Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.
“Katamā ca, bhikkhave, dukkhā paṭipadā dandhābhiññā? Idha, bhikkhave, ekacco pakatiyāpi tibbarāgajātiko hoti, abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbadosajātiko hoti, abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbamohajātiko hoti, abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni mudūni pātubhavanti– saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, dukkhā paṭipadā dandhābhiññā.
“Katamā ca, bhikkhave, dukkhā paṭipadā khippābhiññā? Idha, bhikkhave, ekacco pakatiyāpi tibbarāgajātiko hoti, abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbadosajātiko hoti, abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbamohajātiko hoti abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni adhimattāni pātubhavanti– saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, dukkhā paṭipadā khippābhiññā.
“Katamā ca, bhikkhave, sukhā paṭipadā dandhābhiññā? Idha, bhikkhave, ekacco pakatiyāpi na tibbarāgajātiko hoti, nābhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbadosajātiko hoti, nābhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbamohajātiko hoti, nābhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni mudūni pātubhavanti– saddhindriyaṃ …pe… paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, sukhā paṭipadā dandhābhiññā.
“Katamā ca, bhikkhave, sukhā paṭipadā khippābhiññā? Idha, bhikkhave, ekacco pakatiyāpi na tibbarāgajātiko hoti, nābhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbadosajātiko hoti, nābhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbamohajātiko hoti, nābhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni adhimattāni pātubhavanti– saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, sukhā paṭipadā khippābhiññā. Imā kho, bhikkhave, catasso paṭipadā”ti. Dutiyaṃ.