AN.4.150/
10. Sārasuttaṃ
150. “Cattārome, bhikkhave, sārā. Katame cattāro? Sīlasāro, samādhisāro, paññāsāro, vimuttisāro– ime kho, bhikkhave, cattāro sārā”ti. Dasamaṃ.
Ābhāvaggo pañcamo.
Tassuddānaṃ–
Ābhā pabhā ca ālokā, obhāsā ceva pajjotā;
Dve kālā caritā dve ca, honti sārena te dasāti.
Tatiyapaṇṇāsakaṃ samattaṃ.