經號:   
   (AN.4.121 更新)
(13) 3.恐怖品
增支部4集121經/自責經(莊春江譯)
  「比丘們!有這四種恐怖,哪四種?自責的恐怖、他責的恐怖、處罰的恐怖、惡趣的恐怖。
  比丘們!而什麼是自責的恐怖?比丘們!這裡,某人像這樣深慮:『又,如果我就以身行惡行、以語行惡行、以意行惡行,自己怎麼不從道德(戒)責備凡那個我?』對害怕自責恐怖的他捨斷身惡行後,修習身善行;捨斷語惡行後,修習語善行;捨斷意惡行後,修習意善行,護持自己的純淨的,比丘們!這被稱為自責的恐怖。
  比丘們!而什麼是他責的恐怖?比丘們!這裡,某人像這樣深慮:『又,如果我就以身行惡行、以語行惡行、以意行惡行,他人怎麼不從道德責備凡那個我?』對害怕他責恐怖的他捨斷身惡行後,修習身善行;捨斷語惡行後,修習語善行;捨斷意惡行後,修習意善行,護持自己的純淨的,比丘們!這被稱為他責的恐怖。
  比丘們!而什麼是處罰的恐怖?比丘們!這裡,某人看見國王們捕捉盜賊、罪犯後,使施加種種刑罰:以鞭打,也以棒打,也以手杖打,也切斷手,也切斷腳,也切斷手與腳,也切斷耳,也切斷鼻,也切斷耳與鼻,也施加酸粥鍋刑,也施加貝禿刑,也施加羅侯口刑,也施加火鬘刑,也施加燭手刑,也施加驅行刑,也施加樹皮衣刑,也施加羚羊刑,也施加鉤肉刑,也施加錢刑,也施加鹼浴刑,也施加扭轉門閂刑,也施加稻草足踏台刑,也淋熱油,也使以諸狗咬,也使活者在尖物上刺入,也以刀切斷頭。
  他這麼想:『如這樣惡行為之因,國王們捕捉盜賊、罪犯後,使施加種種刑罰:以鞭打……(中略)也以刀切斷頭。又,如果我就做像這樣的惡行為,國王們也捕捉我後,使施加種種刑罰:以鞭打,也以棒打,也以手杖打,也切斷手,也切斷腳,也切斷手與腳,也切斷耳,也切斷鼻,也切斷耳與鼻,也施加酸粥鍋刑,也施加貝禿刑,也施加羅侯口刑,也施加火鬘刑,也施加燭手刑,也施加驅行刑,也施加樹皮衣刑,也施加羚羊刑,也施加鉤肉刑,也施加錢刑,也施加鹼浴刑,也施加扭轉門閂刑,也施加稻草足踏台刑,也淋熱油,也使以諸狗咬,也使活者在尖物上刺入,也以刀切斷頭。』對害怕處罰恐怖的他不行掠奪著他人的資財,捨斷身惡行後……(中略)護持自己的純淨的,比丘們!這被稱為處罰的恐怖。
  比丘們!而什麼是惡趣的恐怖?比丘們!這裡,某人像這樣深慮:『身惡行在來世有惡果報;語惡行在來世有惡果報;意惡行在來世有惡果報,又,如果我就以身行惡行、以語行惡行、以意行惡行,而凡那個我以身體的崩解,死後怎麼不被往生苦界惡趣下界地獄中?』對害怕惡趣恐怖的他捨斷身惡行後,修習身善行;捨斷語惡行後,修習語善行;捨斷意惡行後,修習意善行,護持自己的純淨的,比丘們!這被稱為惡趣的恐怖。」
(13) 3. Bhayavaggo
AN.4.121/ 1. Attānuvādasuttaṃ
   121. “Cattārimāni bhikkhave, bhayāni. Katamāni cattāri? Attānuvādabhayaṃ, parānuvādabhayaṃ, daṇḍabhayaṃ, duggatibhayaṃ.
   “Katamañca, bhikkhave, attānuvādabhayaṃ? Idha, bhikkhave, ekacco iti paṭisañcikkhati– ‘ahañceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kiñca taṃ yaṃ maṃ attā sīlato na upavadeyyā’ti! So attānuvādabhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, attānuvādabhayaṃ.
   “Katamañca, bhikkhave, parānuvādabhayaṃ? Idha bhikkhave, ekacco iti paṭisañcikkhati– ‘ahañceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kiñca taṃ yaṃ maṃ pare sīlato na upavadeyyun’ti! So parānuvādabhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, parānuvādabhayaṃ.
   “Katamañca, bhikkhave, daṇḍabhayaṃ? Idha, bhikkhave, ekacco passati coraṃ āgucāriṃ, rājāno gahetvā vividhā kammakāraṇā kārente, kasāhipi tāḷente, vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante, pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaṃsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṃ chindante.
   “Tassa evaṃ hoti– ‘yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā kārenti, kasāhipi tāḷenti …pe… asināpi sīsaṃ chindanti, ahañceva kho pana evarūpaṃ pāpakammaṃ kareyyaṃ, mampi rājāno gahetvā evarūpā vividhā kammakāraṇā kāreyyuṃ, kasāhipi tāḷeyyuṃ, vettehipi tāḷeyyuṃ, addhadaṇḍakehipi tāḷeyyuṃ, hatthampi chindeyyuṃ, pādampi chindeyyuṃ, hatthapādampi chindeyyuṃ, kaṇṇampi chindeyyuṃ, nāsampi chindeyyuṃ, kaṇṇanāsampi chindeyyuṃ, bilaṅgathālikampi kareyyuṃ, saṅkhamuṇḍikampi kareyyuṃ; rāhumukhampi kareyyuṃ, jotimālikampi kareyyuṃ, hatthapajjotikampi kareyyuṃ, erakavattikampi kareyyuṃ, cīrakavāsikampi kareyyuṃ, eṇeyyakampi kareyyuṃ, balisamaṃsikampi kareyyuṃ, kahāpaṇakampi kareyyuṃ, khārāpatacchikampi kareyyuṃ, palighaparivattikampi kareyyuṃ, palālapīṭhakampi kareyyuṃ, tattenapi telena osiñceyyuṃ, sunakhehipi khādāpeyyuṃ, jīvantampi sūle uttāseyyuṃ, asināpi sīsaṃ chindeyyun’ti. So daṇḍabhayassa bhīto na paresaṃ pābhataṃ vilumpanto carati. Kāyaduccaritaṃ pahāya …pe… suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, daṇḍabhayaṃ.
   “Katamañca bhikkhave, duggatibhayaṃ? Idha, bhikkhave, ekacco iti paṭisañcikkhati– ‘kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ, vacīduccaritassa pāpako vipāko abhisamparāyaṃ, manoduccaritassa pāpako vipāko abhisamparāyaṃ. Ahañceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kiñca taṃ yāhaṃ na kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyan’ti! So duggatibhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, duggatibhayaṃ. Imāni kho, bhikkhave, cattāri bhayānī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):