AN.4.120/ 10. Dutiyabhayasuttaṃ
120. “Cattārimāni, bhikkhave, bhayāni. Katamāni cattāri? Aggibhayaṃ, udakabhayaṃ, rājabhayaṃ, corabhayaṃ– imāni kho, bhikkhave, cattāri bhayānī”ti. Dasamaṃ.
Kesivaggo dutiyo.
Tassuddānaṃ–
Kesi javo patodo ca, nāgo ṭhānena pañcamaṃ;
Appamādo ca ārakkho, saṃvejanīyañca dve bhayāti.