經號:   
   (AN.4.116 更新)
增支部4集116經/不放逸經(莊春江譯)
  「比丘們!以四處,不放逸應該被做,以哪四個?比丘們!你們要捨斷身惡行,你們要修習身善行,以及你們不要在那裡變得放逸;你們要捨斷語惡行,你們要修習語善行,以及你們不要在那裡變得放逸;你們要捨斷意惡行,你們要修習意善行,以及你們不要在那裡變得放逸;你們要捨斷邪見,你們要修習正見,以及你們不要在那裡變得放逸。
  比丘們!當比丘的身惡行已被捨斷,身善行已被修習;語惡行已被捨斷,語善行已被修習;意惡行已被捨斷,意善行已被修習;邪見已被捨斷,正見已被修習時,他不害怕來世的死。」
AN.4.116/ 6. Appamādasuttaṃ
   116. “Catūhi, bhikkhave, ṭhānehi appamādo karaṇīyo. Katamehi catūhi? Kāyaduccaritaṃ, bhikkhave, pajahatha, kāyasucaritaṃ bhāvetha; tattha ca mā pamādattha. Vacīduccaritaṃ, bhikkhave, pajahatha, vacīsucaritaṃ bhāvetha; tattha ca mā pamādattha. Manoduccaritaṃ, bhikkhave, pajahatha, manosucaritaṃ bhāvetha; tattha ca mā pamādattha. Micchādiṭṭhiṃ, bhikkhave, pajahatha, sammādiṭṭhiṃ bhāvetha tattha ca mā pamādattha.
   “Yato kho, bhikkhave, bhikkhuno kāyaduccaritaṃ pahīnaṃ hoti kāyasucaritaṃ bhāvitaṃ, vacīduccaritaṃ pahīnaṃ hoti vacīsucaritaṃ bhāvitaṃ, manoduccaritaṃ pahīnaṃ hoti manosucaritaṃ bhāvitaṃ, micchādiṭṭhi pahīnā hoti sammādiṭṭhi bhāvitā, so na bhāyati samparāyikassa maraṇassā”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):
  「來世的死」(samparāyikassa maraṇassāti),菩提比丘長老英譯為「將來的死」(death in the future)。按:《滿足希求》說,諸漏已滅盡者(khīṇāsavo)確實沒有來世,他不害怕當生的死,又,任何人當說「修習正見」時,是指初果等一切聖者之意。長老準此譯,但水野弘元的《巴利語辭典》將samparāyika譯為「後世的」,其他字典也多解說此字為「當生」(diṭṭhadhamma)的反譯詞,今準此譯。