經號:   
   (AN.4.103 更新)
增支部4集103經/瓶子經(莊春江譯)
  「比丘們!有這四種瓶子,哪四種?空的加蓋者、滿的開敞者、空的開敞者、滿的加蓋者,比丘們!這是四種瓶子。同樣的,比丘們!有四種現在的世間中存在的瓶子譬喻的人,哪四種?空的加蓋者、滿的開敞者、空的開敞者、滿的加蓋者。
  比丘們!而怎樣一個人是空的加蓋者?比丘們!這裡,某一類人的前進、後退、前視、環視、[肢體]屈伸、大衣-鉢-衣服的受持是端正者,他不如實知道:『這是苦。』……(中略)不如實知道:『這是導向苦滅道跡。』比丘們!這樣,一個人是空的加蓋者。比丘們!猶如那個空的加蓋的瓶子,比丘們!我說這個人像這樣的譬喻。
  比丘們!而怎樣一個人是滿的開敞者?比丘們!這裡,某一類人的前進、後退、前視、環視、屈伸、大衣-鉢-衣服的受持不是端正者,他如實知道:『這是苦。』……(中略)如實知道:『這是導向苦滅道跡。』比丘們!這樣,一個人是滿的開敞者,比丘們!猶如那個滿的開敞的瓶子,比丘們!我說這個人像這樣的譬喻。
  比丘們!而怎樣一個人是空的開敞者?比丘們!這裡,某一類人的前進、後退、前視、環視、屈伸、大衣-鉢-衣服的受持不是端正者,他不如實知道:『這是苦。』……(中略)不如實知道:『這是導向苦滅道跡。』比丘們!這樣,一個人是空的開敞者,比丘們!猶如那個空的開敞的瓶子,比丘們!我說這個人像這樣的譬喻。
  比丘們!而怎樣一個人是滿的加蓋者?比丘們!這裡,某一類人的前進、後退、前視、環視、屈伸、大衣-鉢-衣服的受持是端正者,他如實知道:『這是苦。』……(中略)如實知道:『這是導向苦滅道跡。』比丘們!這樣,一個人是滿的加蓋者,比丘們!猶如那個滿的加蓋的瓶子,比丘們!我說這個人像這樣的譬喻。比丘們!這是四種現在的世間中存在的瓶子譬喻的人。」
AN.4.103/ 3. Kumbhasuttaṃ
   103. “Cattārome, bhikkhave, kumbhā. Katame cattāro? Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito– ime kho, bhikkhave, cattāro kumbhā. Evamevaṃ kho, bhikkhave cattāro kumbhūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito.
   “Kathañca, bhikkhave, puggalo tuccho hoti pihito? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkhan’ti yathābhūtaṃ nappajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo tuccho hoti pihito Seyyathāpi so, bhikkhave, kumbho tuccho pihito; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
   “Kathañca bhikkhave, puggalo pūro hoti vivaṭo? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo pūro hoti vivaṭo. Seyyathāpi so, bhikkhave, kumbho pūro vivaṭo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
   “Kathañca, bhikkhave, puggalo tuccho hoti vivaṭo? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkhan’ti yathābhūtaṃ nappajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo tuccho hoti vivaṭo. Seyyathāpi so, bhikkhave, kumbho tuccho vivaṭo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
   “Kathañca, bhikkhave, puggalo pūro hoti pihito? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo pūro hoti pihito. Seyyathāpi so, bhikkhave, kumbho pūro pihito; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro kumbhūpamā puggalā santo saṃvijjamānā lokasmin”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):