經號:   
   (AN.4.95 更新)
增支部4集95經/火葬場的燃燒木柴經(莊春江譯)
  「比丘們!現在的世間中存在著這四種人,哪四種?既非為自己利益也非為他人利益的行者、為他人利益而非為自己利益的行者、為自己利益而非為他人利益的行者、既為自己利益也為他人利益的行者。
  比丘們!猶如火葬場的燃燒木柴,兩端已被燃燒,中間沾了糞,既不能在村落中當木材,也不能在山林中[當木材],比丘們!凡這個人既非為自己利益也非為他人利益的行者,我說這個人像這樣的譬喻。
  比丘們!在這裡,凡這位為他人利益而非為自己利益的行者,這位是這[前]二個人中比較優勝、比較勝妙者;比丘們!在這裡,凡這位為自己利益而非為他人利益的行者,這位是這[前]三個人中比較優勝、比較勝妙者;凡這位既為自己利益也為他人利益的行者,這位是這四個人中最高者、最勝者、上首者、最上者、最頂尖者。
  比丘們!猶如從牛有牛乳;從牛乳有凝乳;從凝乳有生酥;從生酥有熟酥;從熟酥有熟酥醍醐,在那裡,熟酥醍醐被告知為它們中第一的。同樣的,比丘們!凡這位既為自己利益也為他人利益的行者,這位是這四個人中最高者、最勝者、上首者、最上者、最頂尖者。」
  比丘們!現在的世間中存在著這四種人。」
AN.4.95/ 5. Chavālātasuttaṃ
   95. “Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Nevattahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, attahitāya paṭipanno no parahitāya, attahitāya ceva paṭipanno parahitāya ca.
   “Seyyathāpi bhikkhave, chavālātaṃ ubhato padittaṃ, majjhe gūthagataṃ, neva gāme kaṭṭhatthaṃ pharati na araññe; tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi yvāyaṃ puggalo nevattahitāya paṭipanno no parahitāya.
   “Tatra, bhikkhave, yvāyaṃ puggalo parahitāya paṭipanno no attahitāya, ayaṃ imesaṃ dvinnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Tatra, bhikkhave, yvāyaṃ puggalo attahitāya paṭipanno no parahitāya, ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Tatra, bhikkhave, yvāyaṃ puggalo attahitāya ceva paṭipanno parahitāya ca, ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.
   “Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo, sappimaṇḍo tattha aggamakkhāyati; evamevaṃ kho, bhikkhave, yvāyaṃ puggalo attahitāya ceva paṭipanno parahitāya ca, ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):