經號:   
   (AN.4.85 更新)
增支部4集85經/闇黑到闇黑者經(莊春江譯)
  「比丘們!有這四種現在的世間中存在的人,哪四種?闇黑到闇黑者、闇黑到光明者、光明到闇黑者、光明到光明者。
  比丘們!而怎樣一個人是闇黑到闇黑者?比丘們!這裡,某一類人被再生在卑賤家:在旃陀羅家,或在竹匠家,或在獵人家,或在車匠家,或在清垃圾者家,在貧窮處,在少食物、飲料、飲食處,在生活困難處,於該處衣食被困難地得到。他是醜陋者、醜惡者、矮小者、多種疾病者:單眼者,或手彎曲畸形者,或跛腳者,或癱瘓者,是食物、飲料、衣服、交通工具、花環、香料、塗油、臥床、房舍、燈燭的非利得者。他以身行惡行,以語行惡行,以意行惡行,他以身體的崩解,死後往生苦界惡趣下界、地獄。比丘們!這樣,一個人是闇黑到闇黑者。
  比丘們!而怎樣一個人是闇黑到光明者?比丘們!這裡,某一類人被再生在卑賤家:在旃陀羅家,或在竹匠家,或在獵人家,或在車匠家,或在清垃圾者家,在貧窮處,在少食物、飲料、飲食處,在生活困難處,於該處衣食被困難地得到。他是醜陋者、醜惡者、矮小者、多種疾病者:單眼者,或手彎曲畸形者,或跛腳者,或癱瘓者,是食物、飲料、衣服、交通工具、花環、香料、塗油、臥床、房舍、燈燭的非利得者。他以身行善行,以語行善行,以意行善行,他以身體的崩解,死後往生善趣、天界。比丘們!這樣,一個人是闇黑到光明者。
  比丘們!而怎樣一個人是光明到闇黑者?比丘們!這裡,某一類人被再生在高貴家:在大財富剎帝利家,或在大財富婆羅門家,或在大財富屋主家,在富有處,在大富處,在大財富處,在多金銀處,在多財產資具處,在多財穀處。他是英俊者、好看者、端正者、具備最美的容色者,食物、飲料、衣服、交通工具、花環、香料、塗油、臥床、房舍、燈燭的利得者。他以身行惡行,以語行惡行,以意行惡行後,以身體的崩解,死後往生苦界、惡趣、下界、地獄。比丘們!這樣,一個人是光明到闇黑者。
  比丘們!而怎樣一個人是光明到光明者?比丘們!這裡,某一類人被再生在高貴家:在大財富剎帝利家,或在大財富婆羅門家,或在大財富屋主家,在富有處,在大富處,在大財富處,在多金銀處,在多財產資具處,在多財穀處。他是英俊者、好看者、端正者、具備最美的容色者,食物、飲料、衣服、交通工具、花環、香料、塗油、臥床、房舍、燈燭的利得者。他以身行善行,以語行善行,以意行善行後,以身體的崩解,死後往生善趣、天界。比丘們!這樣,一個人是光明到光明者。比丘們!這是現在的世間中存在的四種人。」[≃SN.3.21]
AN.4.85/ 5. Tamotamasuttaṃ
   85. “Cattārome bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Tamo tamaparāyaṇo, tamo jotiparāyaṇo, joti tamaparāyaṇo joti jotiparāyaṇo.
   “Kathañca, bhikkhave, puggalo tamo hoti tamaparāyaṇo? Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti– caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo tamo hoti tamaparāyaṇo.
   “Kathañca, bhikkhave, puggalo tamo hoti jotiparāyaṇo? Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti– caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati; so ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo tamo hoti jotiparāyaṇo.
   “Kathañca bhikkhave, puggalo joti hoti tamaparāyaṇo? Idha bhikkhave, ekacco puggalo ucce kule paccājāto hoti– khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo joti hoti tamaparāyaṇo.
   “Kathañca, bhikkhave, puggalo joti hoti jotiparāyaṇo? Idha, bhikkhave, ekacco puggalo ucce kule paccājāto hoti– khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo joti hoti jotiparāyaṇo. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):