經號:   
   (AN.4.69 更新)
增支部4集69經/勤奮經(莊春江譯)
  「比丘們!有這四種勤奮,哪四個?自制的勤奮捨斷的勤奮修習的勤奮隨守護的勤奮
  比丘們!而什麼是自制的勤奮?比丘們!這裡,比丘為了未生起的惡不善法之不生起使意欲生起、努力、發動活力、盡心、勤奮,比丘們!這被稱為自制的勤奮。
  比丘們!而什麼是捨斷的勤奮?比丘們!這裡,比丘為了已生起的惡不善法之捨斷使意欲生起、努力、發動活力、盡心、勤奮,比丘們!這被稱為捨斷的勤奮。
  比丘們!而什麼是修習的勤奮?比丘們!這裡,比丘為了未生起的善法之生起使意欲生起、努力、發動活力、盡心、勤奮,比丘們!這被稱為修習的勤奮。
  比丘們!而什麼是隨守護的勤奮?比丘們!這裡,比丘為了已生起的諸善法之存續、不忘失、增大、成滿、修習圓滿使意欲生起、努力、發動活力、盡心、勤奮,比丘們!這被稱為隨守護的勤奮。
  比丘們!這些是四種勤奮。」
  「自制與捨斷,修習、隨護,
   這四種勤奮,被太陽族人教導
  這裡,熱心的比丘以此到達苦的滅盡。」
AN.4.69/ 9. Padhānasuttaṃ
   69. “Cattārimāni bhikkhave, padhānāni. Katamāni cattāri? Saṃvarappadhānaṃ, pahānappadhānaṃ, bhāvanāppadhānaṃ, anurakkhaṇā-ppadhānaṃ. Katamañca, bhikkhave, saṃvarappadhānaṃ? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, saṃvarappadhānaṃ.
   “Katamañca, bhikkhave, pahānappadhānaṃ? Idha, bhikkhave, bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, pahānappadhānaṃ.
   “Katamañca, bhikkhave, bhāvanāppadhānaṃ? Idha, bhikkhave, bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, bhāvanāppadhānaṃ.
   “Katamañca, bhikkhave, anurakkhaṇāppadhānaṃ? Idha, bhikkhave, bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, anurakkhaṇāppadhānaṃ. Imāni kho, bhikkhave, cattāri padhānānī”ti.
  “Saṃvaro ca pahānañca, bhāvanā anurakkhaṇā;
  Ete padhānā cattāro, desitādiccabandhunā.
  Yo hi bhikkhu idhātāpī, khayaṃ dukkhassa pāpuṇe”ti. Navamaṃ.
漢巴經文比對(莊春江作):