經號:   
   (AN.4.63 更新)
增支部4集63經/梵天經(莊春江譯)
  「比丘們!那些是有梵天的家庭:在家中父母被他們的孩子們尊敬。比丘們!那些是有先師的家庭:在家中父母被他們的孩子們尊敬。比丘們!那些是有古天神的家庭:在家中父母被他們的孩子們尊敬。比丘們!那些是有應該被供奉者的家庭:在家中父母被他們的孩子們尊敬。
  比丘們!『梵天』,這是父母的同義語,比丘們!『先師』,這是父母的同義語,比丘們!『古天神』,這是父母的同義語,比丘們!『應該被奉獻者』,這是父母的同義語,那是什麼原因?比丘們!父母對孩子們是多助益者、養育者、扶養者、這個世間的使看見者。」
  「父母被稱為『梵天』,『先師』,
   以及是孩子們的應該被奉獻者,子孫的憐愍者。
   因此賢智者應該禮拜,以及應該恭敬他們,
   以食物還有飲料,以衣服與臥具,
   以按摩以沐浴,以及以洗腳。
   他以那個侍奉:在父母上,
   賢智者們就在這裡稱讚他,死後在天界喜悅。」 [It.106, ≃AN.3.31]
AN.4.63/ 3. Brahmasuttaṃ
   63. “Sabrahmakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbadevatāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.
   “Brahmāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Pubbācariyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Pubbadevatāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Āhuneyyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro, puttānaṃ āpādakā posakā imassa lokassa dassetāro”ti.
  “Brahmāti mātāpitaro, pubbācariyāti vuccare;
  Āhuneyyā ca puttānaṃ, pajāya anukampakā.
  “Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;
  Annena atha pānena, vatthena sayanena ca.
  Ucchādanena nhāpanena, pādānaṃ dhovanena ca.
  “Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;
  Idheva naṃ pasaṃsanti, pecca sagge pamodatī”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):