AN.4.58/ 8. Sudattasuttaṃ
58. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca–
“Bhojanaṃ gahapati, dadamāno ariyasāvako paṭiggāhakānaṃ cattāri ṭhānāni deti. Katamāni cattāri? Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā… sukhaṃ datvā… balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ, gahapati, dadamāno ariyasāvako paṭiggāhakānaṃ imāni cattāri ṭhānāni detī”ti.
“Yo saññatānaṃ paradattabhojinaṃ,
Kālena sakkacca dadāti bhojanaṃ.
Cattāri ṭhānāni anuppavecchati,
Āyuñca vaṇṇañca sukhaṃ balañca.
“So āyudāyī vaṇṇadāyī, sukhaṃ balaṃ dado naro.
Dīghāyu yasavā hoti, yattha yatthūpapajjatī”ti. Aṭṭhamaṃ.