經號:   
   (AN.4.50 更新)
增支部4集50經/隨雜染經(莊春江譯)[AA.28.2]
  「比丘們!有這四種日月的隨雜染,被該隨雜染雜染的日月不輝耀,不照耀,不閃耀,哪四種?比丘們!雲是日月的隨雜染,被該隨雜染雜染的日月不輝耀,不照耀,不閃耀。
  比丘們!霧是日月的隨雜染,被該隨雜染雜染的日月不輝耀,不照耀,不閃耀。
  比丘們!煙塵是日月的隨雜染,被該隨雜染雜染的日月不輝耀,不照耀,不閃耀。
  比丘們!羅侯阿修羅王是日月的隨雜染,被該隨雜染雜染的日月不輝耀,不照耀,不閃耀,比丘們!這是四種日月的隨雜染,被該隨雜染雜染的日月不輝耀,不照耀,不閃耀。
  同樣的,比丘們!有這四種沙門婆羅門的隨雜染,被該隨雜染雜染的一些沙門婆羅門不輝耀,不照耀,不閃耀,哪四種?比丘們!有一些沙門婆羅門飲穀酒、果酒,是榖酒、果酒飲料的不離者,比丘們!這是第一種沙門婆羅門的隨雜染,被該隨雜染雜染的一些沙門婆羅門不輝耀,不照耀,不閃耀。
  比丘們!有一些沙門婆羅門從事婬欲法,是婬欲法的不離者,比丘們!這是第二種沙門婆羅門的隨雜染,被該隨雜染雜染的一些沙門婆羅門不輝耀,不照耀,不閃耀。
  比丘們!有一些沙門婆羅門受用金銀,是金銀領受的不離者,比丘們!這是第三種沙門婆羅門的隨雜染,被該隨雜染雜染的一些沙門婆羅門不輝耀,不照耀,不閃耀。
  比丘們!有一些沙門婆羅門以邪命謀生,是邪命的不離者,比丘們!這是第四種沙門婆羅門的隨雜染,被該隨雜染雜染的一些沙門婆羅門不輝耀,不照耀,不閃耀。比丘們!這是四種沙門婆羅門的隨雜染,被該隨雜染雜染的一些沙門婆羅門不輝耀,不照耀,不閃耀。」
  「被貪瞋包圍:一些沙門婆羅門,
   被無明覆蓋的人們:可愛形色的歡喜者們。
   飲穀酒、果酒,從事婬欲,
   銀與金:無智者們受用。
   以邪命謀生:一些沙門婆羅門,
   這些是隨雜染,被太陽族人佛陀說。
   以該隨雜染:一些沙門婆羅門,
   不輝耀、不照耀:不純淨的、有塵垢的愚人(獸人)們。
   被黑暗覆蓋:渴愛的奴隸們、有導引者們,
   增長可怕的墓地:拿起再生。」
  赤馬品第五,其攝頌
  「定、問題、二則憤怒,赤馬二則在後,
   極遙遠、毘舍佉、顛倒,以隨雜染它們為十。」
  第一個五十則完成。
AN.4.50/ 10. Upakkilesasuttaṃ
   50. “Cattārome bhikkhave, candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Katame cattāro? Abbhā, bhikkhave, candimasūriyānaṃ upakkilesā, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.
   “Mahikā, bhikkhave, candimasūriyānaṃ upakkilesā, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.
   “Dhūmo rajo, bhikkhave, candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.
   “Rāhu bhikkhave, asurindo candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Ime kho bhikkhave, cattāro candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.
   “Evamevaṃ kho, bhikkhave, cattārome samaṇabrāhmaṇānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Katame cattāro? Santi, bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ, surāmerayapānā appaṭiviratā. Ayaṃ, bhikkhave, paṭhamo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
   “Santi, bhikkhave, eke samaṇabrāhmaṇā methunaṃ dhammaṃ paṭisevanti, methunasmā dhammā appaṭiviratā. Ayaṃ, bhikkhave, dutiyo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
   “Santi, bhikkhave, eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti, jātarūparajatapaṭiggahaṇā appaṭiviratā. Ayaṃ, bhikkhave, tatiyo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
   “Santi, bhikkhave, eke samaṇabrāhmaṇā micchājīvena jīvanti, micchājīvā appaṭiviratā. Ayaṃ, bhikkhave, catuttho samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Ime kho, bhikkhave, cattāro samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocantī”ti.
  “Rāgadosaparikkiṭṭhā, eke samaṇabrāhmaṇā;
  Avijjānivutā posā, piyarūpābhinandino.
  “Suraṃ pivanti merayaṃ, paṭisevanti methunaṃ;
  Rajataṃ jātarūpañca, sādiyanti aviddasū.
  Micchājīvena jīvanti, eke samaṇabrāhmaṇā.
  “Ete upakkilesā vuttā, buddhenādiccabandhunā;
  Yehi upakkilesehi, eke samaṇabrāhmaṇā.
  Na tapanti na bhāsanti, asuddhā sarajā magā.
  “Andhakārena onaddhā, taṇhādāsā sanettikā;
  Vaḍḍhenti kaṭasiṃ ghoraṃ, ādiyanti punabbhavan”ti. Dasamaṃ.
   Rohitassavaggo pañcamo.
   Tassuddānaṃ–
   Samādhipañhā dve kodhā, rohitassāpare duve;
   Suvidūravisākhavipallāsā, upakkilesena te dasāti.
   Paṭhamapaṇṇāsakaṃ samattaṃ.
漢巴經文比對(莊春江作):
  「包圍」(parikkiṭṭhā),菩提比丘長老英譯為「被拖著繞」(are dragged around),坦尼沙羅比丘長老英譯為「被遮蔽」(Obscured by)。按:《滿足希求》與註疏對此字沒有解說,今以parikkhittā譯。