AN.4.49/ 9. Vipallāsasuttaṃ
49. “Cattārome bhikkhave, saññāvipallāsā cittavipallāsā diṭṭhivipallāsā Katame cattāro? Anicce, bhikkhave, niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso; dukkhe, bhikkhave, sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso; anattani, bhikkhave, attāti saññāvipallāso cittavipallāso diṭṭhivipallāso; asubhe, bhikkhave, subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Ime kho, bhikkhave, cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.
“Cattārome, bhikkhave, nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā. Katame cattāro? Anicce, bhikkhave, aniccanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; dukkhe, bhikkhave, dukkhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; anattani, bhikkhave, anattāti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; asubhe, bhikkhave, asubhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso Ime kho, bhikkhave, cattāro nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā”ti.
“Anicce niccasaññino, dukkhe ca sukhasaññino;
Anattani ca attāti, asubhe subhasaññino.
Micchādiṭṭhihatā sattā, khittacittā visaññino.
“Te yogayuttā mārassa, ayogakkhemino janā;
Sattā gacchanti saṃsāraṃ, jātimaraṇagāmino.
“Yadā ca buddhā lokasmiṃ, uppajjanti pabhaṅkarā;
Te imaṃ dhammaṃ pakāsenti, dukkhūpasamagāminaṃ.
“Tesaṃ sutvāna sappaññā, sacittaṃ paccaladdhā te;
Aniccaṃ aniccato dakkhuṃ, dukkhamaddakkhu dukkhato.
“Anattani anattāti, asubhaṃ asubhataddasuṃ;
Sammādiṭṭhisamādānā, sabbaṃ dukkhaṃ upaccagun”ti. Navamaṃ.