AN.4.42/ 2. Pañhabyākaraṇasuttaṃ
42. “Cattārimāni bhikkhave, pañhabyākaraṇāni. Katamāni cattāri? Atthi, bhikkhave, pañho ekaṃsabyākaraṇīyo; atthi, bhikkhave, pañho vibhajjabyākaraṇīyo; atthi, bhikkhave, pañho paṭipucchābyākaraṇīyo; atthi, bhikkhave, pañho ṭhapanīyo. Imāni kho, bhikkhave, cattāri pañhabyākaraṇānī”ti.
“Ekaṃsavacanaṃ ekaṃ, vibhajjavacanāparaṃ;
Tatiyaṃ paṭipuccheyya, catutthaṃ pana ṭhāpaye.
“Yo ca tesaṃ tattha tattha, jānāti anudhammataṃ.
Catupañhassa kusalo, āhu bhikkhuṃ tathāvidhaṃ.
“Durāsado duppasaho, gambhīro duppadhaṃsiyo;
Atho atthe anatthe ca, ubhayassa hoti kovido.
“Anatthaṃ parivajjeti, atthaṃ gaṇhāti paṇḍito;
Atthābhisamayā dhīro, paṇḍitoti pavuccatī”ti. Dutiyaṃ.