經號:   
   (AN.4.42 更新)
增支部4集42經/問題的回答經(莊春江譯)
  「比丘們!有這四種問題的回答,哪四種?比丘們!有應該被一向回答的問題,比丘們!有分別後應該被回答的的問題,比丘們!有應該被以反問回答的的問題,比丘們!有應該被擱置的問題,比丘們!這是四種問題的回答。」
  「一是一向的言語,隨後是分別後有言語,
   第三應該反問,又第四應該擱置。
   而凡那些的一一情況,知道隨法性
   他們說像那種比丘,是四種問題的熟練者。
   是難接近者、難征服者,深徹者、難被侵犯者,
   而在利益與無利益上,是二者的熟知者。
   賢智者避開無利益,取利益,
   現觀利益的堅固者,被稱為『賢智者』。」
AN.4.42/ 2. Pañhabyākaraṇasuttaṃ
   42. “Cattārimāni bhikkhave, pañhabyākaraṇāni. Katamāni cattāri? Atthi, bhikkhave, pañho ekaṃsabyākaraṇīyo; atthi, bhikkhave, pañho vibhajjabyākaraṇīyo; atthi, bhikkhave, pañho paṭipucchābyākaraṇīyo; atthi, bhikkhave, pañho ṭhapanīyo. Imāni kho, bhikkhave, cattāri pañhabyākaraṇānī”ti.
  “Ekaṃsavacanaṃ ekaṃ, vibhajjavacanāparaṃ;
  Tatiyaṃ paṭipuccheyya, catutthaṃ pana ṭhāpaye.
  “Yo ca tesaṃ tattha tattha, jānāti anudhammataṃ.
  Catupañhassa kusalo, āhu bhikkhuṃ tathāvidhaṃ.
  “Durāsado duppasaho, gambhīro duppadhaṃsiyo;
  Atho atthe anatthe ca, ubhayassa hoti kovido.
  “Anatthaṃ parivajjeti, atthaṃ gaṇhāti paṇḍito;
  Atthābhisamayā dhīro, paṇḍitoti pavuccatī”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):
  「知道隨法性」(jānāti anudhammataṃ),菩提比丘長老英譯為「知道如何在適當的方式下回答每種類型」(know how to answer each type in the appropriate way)。按:《滿足希求》以「知道這個問題的每一個道理(tasmiṃ tasmiṃ ṭhāne)的解答」解說。