經號:   
   (AN.4.34 更新)
增支部4集34經/最上的淨信經(莊春江譯)
  「比丘們!有這四個最上的淨信,哪四個?
  比丘們!眾生之所及:無足的,或二足的,或四足的,或多足的,或有色的,或無色的,或有想的,或無想的,或非想非非想的,如來阿羅漢遍正覺者被說為其中之最上的,比丘們!凡對佛有淨信者,他們是對最上的有淨信者,又,對最上的有淨信者們的果報是最上的。
  比丘們!所有有為法之所及,八支聖道被說為其中之最上的,比丘們!凡對八支聖道有淨信者,他們是對最上的有淨信者,又,對最上的有淨信者們的果報是最上的。
  比丘們!所有有為或無為法之所及,離貪被說為其中之最上的,即:憍慢的磨滅、渴望的調伏、阿賴耶的根除、輪迴的斷絕、渴愛的滅盡、離貪、滅、涅槃。比丘們!凡對離貪法有淨信者,他們是對最上的有淨信者,又,對最上的有淨信者們的果報是最上的。
  比丘們!所有僧團或群眾之所及,如來的弟子僧團被說為其中之最上的,即:四雙之人、八輩之士,這世尊的弟子僧團應該被奉獻、應該被供奉、應該被供養、應該被合掌,為世間的無上福田。比丘們!凡對僧團有淨信者,他們是對最上的有淨信者,又,對最上的有淨信者們的果報是最上的。
  比丘們!這些是四個最上的淨信。」
  「對最上的有淨信者,了知最上法,
   對最上的佛:無上、應該被供養的,有淨信者。
   對最上的法:離貪、寂靜安樂的,有淨信者,
   對最上的僧團:無上福田,有淨信者。
   對最上的施與布施,增長最上的福,
   有最上的壽命與容色,名譽、名聲、安樂力。
   對最上的施與之有智慧者,定置於最上法,
   當生為天或人,當到達最上的時他喜悅。」
AN.4.34/ 4. Aggappasādasuttaṃ
   34. “Cattārome, bhikkhave, aggappasādā. Katame cattāro? Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Ye, bhikkhave, buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.
   “Yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyati. Ye, bhikkhave, ariye aṭṭhaṅgike magge pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.
   “Yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyati, yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhākkhayo virāgo nirodho nibbānaṃ. Ye, bhikkhave, virāge dhamme pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.
   “Yāvatā bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Ye bhikkhave, saṅghe pasannā agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti. Ime kho, bhikkhave, cattāro aggappasādā”ti.
  “Aggato ve pasannānaṃ, aggaṃ dhammaṃ vijānataṃ;
  Agge buddhe pasannānaṃ, dakkhiṇeyye anuttare.
  “Agge dhamme pasannānaṃ, virāgūpasame sukhe;
  Agge saṅghe pasannānaṃ, puññakkhette anuttare.
  “Aggasmiṃ dānaṃ dadataṃ, aggaṃ puññaṃ pavaḍḍhati;
  Aggaṃ āyu ca vaṇṇo ca, yaso kitti sukhaṃ balaṃ.
  “Aggassa dātā medhāvī, aggadhammasamāhito;
  Devabhūto manusso vā, aggappatto pamodatī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):