經號:   
   (AN.4.32 更新)
增支部4集32經/攝經(莊春江譯)
  「比丘們!有這四種攝事,哪四種?布施、愛語、利行、平等,比丘們!這是四種攝事。」
  「布施與愛語,以及利行-凡在這裡,
   在諸法上平等,處處都適當的,
   這是世間中之攝,如車對行駛。
   如果沒有這些攝,母親不能得到,
   兒子的尊敬或供養,父親也是。
   但因為有這些攝,賢智者觀察,
   因此他們獲得偉大,他們應該被讚賞。」
AN.4.32/ 2. Saṅgahasuttaṃ
   32. “Cattārimāni, bhikkhave, saṅgahavatthūni. Katamāni cattāri? Dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā– imāni kho, bhikkhave, cattāri saṅgahavatthūnī”ti.
  “Dānañca peyyavajjañca, atthacariyā ca yā idha.
  Samānattatā ca dhammesu, tattha tattha yathārahaṃ.
  Ete kho saṅgahā loke, rathassāṇīva yāyato.
  “Ete ca saṅgahā nāssu, na mātā puttakāraṇā;
  Labhetha mānaṃ pūjaṃ vā, pitā vā puttakāraṇā.
  “Yasmā ca saṅgahā ete, samavekkhanti paṇḍitā.
  Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):
  「轄」(āṇi),菩提比丘長老英譯為「滾動戰車的轄」(the linchpin of a rolling chariot)。「轄」為貫穿車軸的金屬鍵,以防輪子脫落的東西,另譯為「橛,楔,鼓輻」。