經號:   
   (AN.4.15 更新)
增支部4集15經/安立經(莊春江譯)
  「比丘們!有這四種最上的安立,哪四種?比丘們!這是諸個體中最上的,即:羅侯阿修羅王,比丘們!這是諸受用欲者中最上的,即:曼德達王,比丘們!這是諸權力者中最上的,即:魔波旬,比丘們!在包括天,在包括魔,在包括梵的世間;在包括沙門婆羅門,在包括天-人的世代中,如來阿羅漢遍正覺者被說為最上的。比丘們!這是四種最上的安立。」
  「諸個體中羅侯羅是最上的,諸受用諸欲者中是曼德達王,
   諸權力者中是魔波旬,以神通以名聲輝耀著。
   上下四方,世界的去處之所及,
   包括天的世間中,佛陀被說為第一的。」
AN.4.15/ 5. Paññattisuttaṃ
   15. “Catasso imā, bhikkhave, aggapaññattiyo. Katamā catasso? Etadaggaṃ, bhikkhave, attabhāvīnaṃ yadidaṃ– rāhu asurindo. Etadaggaṃ, bhikkhave, kāmabhogīnaṃ yadidaṃ– rājā mandhātā. Etadaggaṃ, bhikkhave, ādhipateyyānaṃ yadidaṃ– māro pāpimā. Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato aggamakkhāyati arahaṃ sammāsambuddho. Imā kho, bhikkhave, catasso aggapaññattiyo”ti.
  “Rāhuggaṃ attabhāvīnaṃ, mandhātā kāmabhoginaṃ;
  Māro ādhipateyyānaṃ, iddhiyā yasasā jalaṃ.
  “Uddhaṃ tiriyaṃ apācīnaṃ, yāvatā jagato gati;
  Sadevakassa lokassa, buddho aggo pavuccatī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):
  「在有身體者中」(attabhāvīnaṃ,直譯為「屬於個體中」),菩提比丘長老英譯為「那些有身體者」(of those with bodies)。