經號:   
   (AN.4.14 更新)
增支部4集14經/自制經(莊春江譯)
  「比丘們!有這四種勤奮,哪四個?自制的勤奮捨斷的勤奮修習的勤奮隨守護的勤奮
  比丘們!而什麼是自制的勤奮?比丘們!這裡,比丘以眼見色後,不成為相的執取者、細相的執取者,因那個理由,貪婪、憂諸惡不善法會流入那位住於眼根不自制者。他走向為了那個的自制,守護眼根,在眼根上來到自制;以耳聽聲音後……以鼻聞氣味後……以舌嚐味道後……以身觸所觸後……以意識知法後,不成為相的執取者、細相的執取者,因那個理由,貪婪、憂諸惡不善法會流入那位住於意根不自制者。他走向為了那個的自制,保護意根,在意根上來到自制,比丘們!這被稱為自制的勤奮。
  比丘們!而什麼是捨斷的勤奮?比丘們!這裡,比丘已生起欲尋時,不容忍它,捨斷、驅離、作終結、使之走到不存在;已生起惡意尋時……已生起加害尋時……在惡不善法生起時,不容忍它,捨斷、驅離、作終結、使之走到不存在,比丘們!這被稱為捨斷的勤奮。
  比丘們!而什麼是修習的勤奮?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習念覺支……修習擇法覺支……修習活力覺支……修習喜覺支……修習寧靜覺支……修習覺支;依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支,比丘們!這被稱為修習的勤奮。
  比丘們!而什麼是隨守護的勤奮?比丘們!這裡,比丘保護已生起的善之定相:骨想、蟲食想、青瘀想、斷壞想、腫脹想,比丘們!這被稱為隨守護的勤奮。
  比丘們!這些是四種勤奮。」
  「自制與捨斷,修習、隨護,
   這四種勤奮,已被太陽族人教導
   這裡,熱心的比丘以此到達苦的滅盡。」
AN.4.14/ 4. Saṃvarasuttaṃ
   14. “Cattārimāni bhikkhave, padhānāni. Katamāni cattāri? Saṃvara-ppadhānaṃ, pahānappadhānaṃ, bhāvanāppadhānaṃ, anurakkhaṇāppadhānaṃ. Katamañca, bhikkhave, saṃvarappadhānaṃ? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Idaṃ vuccati, bhikkhave, saṃvarappadhānaṃ.
   “Katamañca, bhikkhave, pahānappadhānaṃ? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti; uppannaṃ byāpādavitakkaṃ …pe… uppannaṃ vihiṃsāvitakkaṃ …pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Idaṃ vuccati, bhikkhave, pahānappadhānaṃ.
   “Katamañca, bhikkhave, bhāvanāppadhānaṃ? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Idaṃ vuccati, bhikkhave, bhāvanāppadhānaṃ.
   “Katamañca bhikkhave, anurakkhaṇāppadhānaṃ? Idha, bhikkhave, bhikkhu uppannaṃ bhaddakaṃ samādhinimittaṃ anurakkhati aṭṭhikasaññaṃ puḷavakasaññaṃ vinīlakasaññaṃ vicchiddakasaññaṃ uddhumātakasaññaṃ. Idaṃ vuccati, bhikkhave, anurakkhaṇāppadhānaṃ. Imāni kho, bhikkhave, cattāri padhānānī”ti.
  “Saṃvaro ca pahānañca, bhāvanā anurakkhaṇā;
  Ete padhānā cattāro, desitādiccabandhunā.
  Yehi bhikkhu idhātāpī, khayaṃ dukkhassa pāpuṇe”ti. Catutthaṃ.
漢巴經文比對(莊春江作):