AN.4.9/ 9. Taṇhuppādasuttaṃ
9. “Cattārome bhikkhave, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati. Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatī”ti.
“Taṇhā dutiyo puriso, dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.
“Evamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno, sato bhikkhu paribbaje”ti. Navamaṃ.
漢巴經文比對(莊春江作):
「比丘的渴愛生起」(taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati,直譯為「渴愛的生起,在那裡,當比丘的渴愛生起時生起」),菩提比丘長老英譯為「渴愛生起於比丘裡」(craving arises in a bhikkhu)。
「像這樣的狀態與其它狀態」(Itthabhāvaññathābhāvaṃ),菩提比丘長老英譯為「從一個狀態到另一個狀態」(Going from one state to another)。按:《滿足希求》以「這自己的狀態(此生)」(ayaṃ attabhāvo)解說「像這樣的狀態」,以「未來自己的狀態(來生)」(anāgatattabhāvo)解說「其它狀態」。