經號:   
   (AN.4.9 更新)
增支部4集9經/渴愛的生起經(莊春江譯)
  「比丘們!有這四種比丘的渴愛生起,哪四種?比丘們!因為衣服比丘的渴愛生起,或者,比丘們!因為施食比丘的渴愛生起,或者,比丘們!因為住處比丘的渴愛生起,或者,比丘們!因為如是有無比丘的渴愛生起,比丘們!這些是四種比丘的渴愛生起。」
  「渴愛為伴侶的人,長時間輪迴著,
   像這樣的狀態與其它狀態,他不超越輪迴。
   知道這個過患:渴愛是苦的起源後,
   離渴愛、不取著,比丘應該具念地遊行。」[It.105]
AN.4.9/ 9. Taṇhuppādasuttaṃ
   9. “Cattārome bhikkhave, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati. Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatī”ti.
  “Taṇhā dutiyo puriso, dīghamaddhāna saṃsaraṃ;
  Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.
  “Evamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;
  Vītataṇho anādāno, sato bhikkhu paribbaje”ti. Navamaṃ.
漢巴經文比對(莊春江作):
  「比丘的渴愛生起」(taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati,直譯為「渴愛的生起,在那裡,當比丘的渴愛生起時生起」),菩提比丘長老英譯為「渴愛生起於比丘裡」(craving arises in a bhikkhu)。
  「像這樣的狀態與其它狀態」(Itthabhāvaññathābhāvaṃ),菩提比丘長老英譯為「從一個狀態到另一個狀態」(Going from one state to another)。按:《滿足希求》以「這自己的狀態(此生)」(ayaṃ attabhāvo)解說「像這樣的狀態」,以「未來自己的狀態(來生)」(anāgatattabhāvo)解說「其它狀態」。