經號:   
   (AN.4.1 更新)
對那位世尊、阿羅漢、遍正覺者禮敬
增支部
四集篇經典
1.第一個五十則
1.貨物村品
增支部4集1經/隨覺經(莊春江譯)
  被我這麼聽聞
  有一次世尊住在跋耆的貨物村。在那裡,世尊召喚比丘們:「比丘們!」「尊師!」那些比丘回答世尊。世尊說這個:
  「比丘們!以四法的不隨覺、不通達,這樣,這被我連同你們長時間地流轉、輪迴,哪四個?比丘們!以聖戒的不隨覺、不通達,這樣,這被我連同你們長時間地流轉、輪迴;比丘們!以聖定的不隨覺、不通達,這樣,這被我連同你們長時間地流轉、輪迴;比丘們!以聖慧的不隨覺、不通達,這樣,這被我連同你們長時間地流轉、輪迴;比丘們!以聖解脫的不隨覺、不通達,這樣,這被我連同你們長時間地流轉、輪迴。
  比丘們!那個這個聖戒已隨覺、已通達,聖定已隨覺、已通達,聖慧已隨覺、已通達,聖解脫已隨覺、已通達;有的渴愛已切斷,有之導引已滅盡,現在,沒有再有。」
  世尊說這個,說這個後,善逝大師又更進一步說這個:
  「戒、定、慧,以及無上的解脫,
   這些法,被有名的喬達摩隨覺。
   像這樣證知後,佛告知比丘們法,
   苦的作終結之大師,有眼者般涅槃。[DN.16, 186段, AN.7.66]」
Namo tassa bhagavato arahato sammāsambuddhassa.
Aṅguttaranikāyo
Catukkanipātapāḷi
1. Paṭhamapaṇṇāsakaṃ
1. Bhaṇḍagāmavaggo
AN.4.1/ 1. Anubuddhasuttaṃ
1. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā vajjīsu viharati bhaṇḍagāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Catunnaṃ, bhikkhave, dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ? Ariyassa, bhikkhave, sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Ariyassa, bhikkhave, samādhissa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Ariyāya, bhikkhave, paññāya ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca Ariyāya, bhikkhave, vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Tayidaṃ, bhikkhave, ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti.
  Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
  “Sīlaṃ samādhi paññā ca, vimutti ca anuttarā.
  Anubuddhā ime dhammā, gotamena yasassinā.
  “Iti buddho abhiññāya, dhammamakkhāsi bhikkhunaṃ;
  Dukkhassantakaro satthā, cakkhumā parinibbuto”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):