(16) 6.裸行者品
增支部3集157-163經(莊春江譯)
「
比丘們!有這三種道,哪三種?粗的行道(道跡)、燒盡的行道、中間的行道。比丘們!而哪個是粗的行道?比丘們!這裡,某位是這樣說者、這樣見者:『在諸欲中沒有過失。』他來到在諸欲中陷落狀態。比丘們!這被稱為粗的行道。
比丘們!而哪個是燒盡的行道?比丘們!這裡,某位是裸行者、
脫離正行者、舔手者、
受邀不來者、
受邀不住立者。他受用非帶來的、非被個別招請的、非邀請的。那個他不從甕口領受,不從鍋口領受,非門檻中間、非棍棒中間、非杵中間、非正在吃的兩人的、非從孕婦、非從授乳女、非從與男子生活女、非在饑饉時被收集的食物處、非狗出現的場所、非蒼蠅群集的場所。非魚、非肉,飲非榖酒、非果酒、非酸粥。那個他是一家一口團食者,或是二家二口團食者……(中略)或是七家七口者。以一處施物維生,也以二處施物維生……(中略),也以七處施物維生。一天吃一餐,也二天吃一餐……(中略)也七天吃一餐,像這樣,也半個月像這樣形色的,他住於致力定期吃食物的實踐。那個他是食蔬菜者,或是食稗子者,或是食生米者,或是食大度拉米者,或是食蘇苔者,或是食米糠者,或是食飯汁者,或是食胡麻粉者,或是食草者,或是食牛糞者。他以森林的根與果實食物維生,是落下果實為食物者。他穿麻衣,也穿麻的混織物,也穿裹屍布,也穿
糞掃衣,也穿低力刀樹皮,也穿羚羊皮,也穿羊皮,也穿茅草衣,也穿樹皮衣,也穿木片衣,也穿髮毛織物,也穿獸毛織物,也穿貓頭鷹羽毛衣。也是拔髮鬚者、拔髮鬚致力實踐者,也是常站立者、拒絕座位者,也是蹲踞者、蹲踞勤奮實踐者。也是臥荊棘者,睡在荊棘床墊上。也住於為黃昏第三次入水洗浴的致力實踐者。像這樣,他住於為許多種像這樣形色身體的苦行折磨的致力實踐者,比丘們!這被稱為燒盡的行道。
比丘們!而哪個是中間的行道?比丘們!這裡,比丘
在身上隨看身地住:熱心的、正知的、有念的,調伏世間中的
貪婪、憂後;在諸受上……(中略)在心上……(中略)在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後,比丘們!這被稱為中間的行道。比丘們!這是三種行道。」
「比丘們!有這三種行道,哪三種?粗的行道、燒盡的行道、中間的行道。比丘們!而哪個是粗的行道?……(中略)比丘們!這被稱為粗的行道。
比丘們!而哪個是燒盡的行道呢?……(中略)比丘們!這被稱為燒盡的行道。
比丘們!而哪個是中間的行道?比丘們!這裡,比丘為了未生起的諸惡不善法之不生起使意欲生起、努力、發動活力、盡心、勤奮;為了已生起的諸惡不善法之捨斷使意欲生起、努力、發動活力、盡心、勤奮;為了未生起的諸善法之生起使意欲生起、努力、發動活力、盡心、勤奮;為了已生起的諸善法之存續、不忘失、增大、成滿、修習圓滿使意欲生起、努力、發動活力、盡心、勤奮……。
修習
具備意欲定勤奮之行的神足,活力定……(中略)心定……(中略)修習
具備考察定勤奮之行的神足……(中略)。
修習信根……修習
活力根……修習念根……修習定根……修習慧根……。
修習信力……修習
活力之力……修習念力……修習定力……修習慧力……。
修習
念覺支……修習
擇法覺支……修習
活力覺支……修習
喜覺支……修習
寧靜覺支……修習定覺支……修習
平靜覺支……。
修習正見……修習正志……修習正語……修習正業……修習正命……修習正精進……修習正念……修習正定……,比丘們!這被稱為中間的行道。比丘們!這是三種行道。」
裸行者品第六,其
攝頌:
念住、正勤,以及以神足、根,
力、覺支與道,以行道使上軛。
(16) 6. Acelakavaggo
AN.3.157-163
157-163. “Tisso imā, bhikkhave, paṭipadā. Katamā tisso? Āgāḷhā paṭipadā, nijjhāmā paṭipadā, majjhimā paṭipadā. Katamā ca, bhikkhave, āgāḷhā paṭipadā? Idha, bhikkhave, ekacco evaṃvādī hoti evaṃdiṭṭhi– ‘natthi kāmesu doso’ti. So kāmesu pātabyataṃ āpajjati. Ayaṃ vuccati, bhikkhave, āgāḷhā paṭipadā.
“Katamā ca, bhikkhave, nijjhāmā paṭipadā? Idha, bhikkhave, ekacco acelako hoti muttācāro, hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ na uddissakataṃ na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ, na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko… sattāgāriko vā hoti sattālopiko; ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti… sattahipi dattīhi yāpeti; ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti… sattāhikampi āhāraṃ āhāreti– iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkhopi hoti, sāmākabhakkhopi hoti, nīvārabhakkhopi hoti, daddulabhakkhopi hoti, haṭabhakkhopi hoti kaṇhabhakkhopi hoti, ācāmabhakkhopi hoti, piññākabhakkhopi hoti, tiṇabhakkhopi hoti, gomayabhakkhopi hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī. So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhikampi dhāreti, kesamassulocakopi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhakopi hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti, sāyatatiyakampi udakorohanānuyogamanuyutto viharati– iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati, bhikkhave, nijjhāmā paṭipadā.
“Katamā ca, bhikkhave, majjhimā paṭipadā? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati, bhikkhave, majjhimā paṭipadā. Imā kho, bhikkhave, tisso paṭipadā”ti.
“Tisso imā, bhikkhave, paṭipadā. Katamā tisso? Āgāḷhā paṭipadā, nijjhāmā paṭipadā, majjhimā paṭipadā. Katamā ca, bhikkhave, āgāḷhā paṭipadā …pe… ayaṃ vuccati, bhikkhave, āgāḷhā paṭipadā.
“Katamā ca, bhikkhave, nijjhāmā paṭipadā …pe… ayaṃ vuccati, bhikkhave, nijjhāmā paṭipadā.
“Katamā ca, bhikkhave, majjhimā paṭipadā? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati….
“Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti …pe….
“Saddhindriyaṃ bhāveti… vīriyindriyaṃ bhāveti… satindriyaṃ bhāveti… samādhindriyaṃ bhāveti… paññindriyaṃ bhāveti….
“Saddhābalaṃ bhāveti… vīriyabalaṃ bhāveti… satibalaṃ bhāveti… samādhibalaṃ bhāveti… paññābalaṃ bhāveti….
“Satisambojjhaṅgaṃ bhāveti… dhammavicayasambojjhaṅgaṃ bhāveti… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti….
“Sammādiṭṭhiṃ bhāveti… sammāsaṅkappaṃ bhāveti… sammāvācaṃ bhāveti… sammākammantaṃ bhāveti sammā-ājīvaṃ bhāveti… sammāvāyāmaṃ bhāveti… sammāsatiṃ bhāveti… sammāsamādhiṃ bhāveti…. Ayaṃ vuccati, bhikkhave, majjhimā paṭipadā. Imā kho, bhikkhave, tisso paṭipadā”ti.
Acelakavaggo chaṭṭho.
Tassuddānaṃ–
Satipaṭṭhānaṃ sammappadhānaṃ, iddhipādindriyena ca;
Balaṃ bojjhaṅgo maggo ca, paṭipadāya yojayeti.