增支部3集141經/未調馬經(莊春江譯)[SA.917]
「
比丘們!我將教導三種
未調馬與三種未調人,你們要聽它!你們要
好好作意!我將說。」「是的,
大德!」那些比丘回答
世尊。世尊說這個:
「比丘們!而哪三種未調馬?比丘們!這裡,某一類未調馬是速度具足的、非
容色具足的、非高與寬具足的。比丘們!又,這裡,某一類未調馬是速度具足的與容色具足的、非高與寬具足的。比丘們!又,這裡,某一類未調馬是速度具足的、容色具足的、高與寬具足的,比丘們!這是三種未調馬。
比丘們!而哪三種未調人?比丘們!這裡,某一類未調人是速度具足的、非容色具足的、非高與寬具足的。比丘們!又,這裡,某一類未調人是速度具足的與容色具足的、非高與寬具足的。比丘們!又,這裡,某一類未調人是速度具足的、容色具足的、高與寬具足的。
比丘們!而怎樣未調人是速度具足的、非容色具足的、非高與寬具足的?比丘們!這裡,比丘如實知道『這是苦』……(中略)如實知道『這是導向苦
滅道跡』,我說這是關於他的速度。又,在
阿毘達磨、阿毘毘奈耶上被問問題,放棄不回答,我說這是關於他的無容色。又,不是衣服、
施食、臥坐處、病人需物、醫藥必需品的利得者,我說這是關於他的無高與寬。比丘們!這樣,未調人是速度具足的、非容色具足的、非高與寬具足的。
比丘們!而怎樣未調人是速度具足的與容色具足的、非高與寬具足的?比丘們!這裡,比丘如實知道『這是苦』……(中略)如實知道『這是導向苦滅道跡』,我說這是關於他的速度。又,在阿毘達磨、阿毘毘奈耶上被問問題,回答不放棄,我說這是關於他的容色。又,不是衣服、施食、臥坐處、病人需物、醫藥必需品的利得者,我說這是關於他的無高與寬,比丘們!這樣,未調人是速度具足的、容色具足的、非高與寬具足的。
比丘們!而怎樣未調人是速度具足的、容色具足的、高與寬具足的?比丘們!這裡,比丘如實知道『這是苦』……(中略)如實知道『這是導向苦滅道跡』,我說這是關於他的速度。又,在阿毘達磨、阿毘毘奈耶上被問問題,回答不放棄,我說這是關於他的容色。又,是衣服、施食、臥坐處、病人需物、醫藥必需品的利得者,我說這是關於他的高與寬,比丘們!這樣,未調人是速度具足的、容色具足的、高與寬具足的。比丘們!這是三種未調人。」
AN.3.141/
8. Assakhaḷuṅkasuttaṃ
141. “Tayo ca, bhikkhave, assakhaḷuṅke desessāmi tayo ca purisakhaḷuṅke. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Katame ca, bhikkhave, tayo assakhaḷuṅkā? Idha bhikkhave, ekacco assakhaḷuṅko javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo assakhaḷuṅkā.
“Katame ca, bhikkhave, tayo purisakhaḷuṅkā? Idha, bhikkhave, ekacco purisakhaḷuṅko javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
“Kathañca, bhikkhave, purisakhaḷuṅko javasampanno hoti; na vaṇṇasampanno na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti, no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno.
“Kathañca, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno.
“Kathañca, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo purisakhaḷuṅkā”ti. Aṭṭhamaṃ.