AN.3.137/ 4. Uppādāsuttaṃ
137. “Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ, ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā aniccā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti– ‘sabbe saṅkhārā aniccā’ti. Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā dukkhā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti– ‘sabbe saṅkhārā dukkhā’ti. Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe dhammā anattā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti– ‘sabbe dhammā anattā’”ti. Catutthaṃ.
漢巴經文比對(莊春江作):
「法界(SA.296)」,南傳作「那個界住立」(ṭhitāva sā dhātu),菩提比丘長老英譯為「規律持續」(there persists that law),或「那元素仍然持續」(that element still persists, SN.12.20)。按:《顯揚真義》以「那緣的自性是住立的,非偶爾生不是老死的緣」(ṭhitova so paccayasabhāvo, na kadāci jāti jarāmaraṇassa paccayo na hoti.)解說。