經號:   
   (AN.3.120 更新)
增支部3集120經/行為經(莊春江譯)
  「比丘們!有這三種壞失,哪三種?行為的壞失、活命的壞失、見的壞失。比丘們!而什麼是行為的壞失?比丘們!這裡,某人是殺生者……(中略)雜穢語者,比丘們!這被稱為行為的壞失。
  比丘們!而什麼是活命的壞失?比丘們!這裡,某人是邪命者,以邪命謀生,比丘們!這被稱為活命的壞失。
  比丘們!而什麼是見的壞失?比丘們!這裡,某人是邪見者,有顛倒見:『沒有被施與的,沒有被祭祀的……(中略)在世間中無正行的、正行道的沙門婆羅門凡以證智自作證後告知這個世間與其他世間。』比丘們!這被稱為見的壞失。比丘們!這是三種壞失。
  比丘們!有這三種具足,哪三種?行為的具足、活命的具足、見的具足。比丘們!而什麼是行為的具足?比丘們!這裡,某人是離殺生者……(中略)雜穢語者,比丘們!這被稱為行為的具足。
  比丘們!而什麼是活命的具足?比丘們!這裡,某人是正命者,以正命謀生,比丘們!這被稱為活命的具足。
  比丘們!而什麼是見的具足?比丘們!這裡,某人是正見者,無顛倒見:『有布施,有供養……(中略)在世間中有正行的、正行道的沙門婆羅門凡以證智自作證後告知這個世間與其他世間。』比丘們!這被稱為見的具足。比丘們!這是三種具足。」
AN.3.120/ 7. Kammantasuttaṃ
   120. “Tisso imā, bhikkhave, vipattiyo. Katamā tisso? Kammantavipatti, ājīvavipatti, diṭṭhivipatti. Katamā ca, bhikkhave, kammantavipatti? Idha, bhikkhave, ekacco pāṇātipātī hoti …pe… samphappalāpī hoti Ayaṃ vuccati, bhikkhave, kammantavipatti.
   “Katamā ca, bhikkhave, ājīvavipatti? Idha, bhikkhave, ekacco micchā-ājīvo hoti, micchā-ājīvena jīvikaṃ kappeti. Ayaṃ vuccati, bhikkhave, ājīvavipatti.
   “Katamā ca, bhikkhave, diṭṭhivipatti? Idha bhikkhave, ekacco micchādiṭṭhiko hoti viparītadassano – ‘natthi dinnaṃ, natthi yiṭṭhaṃ …pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Ayaṃ vuccati, bhikkhave, diṭṭhivipatti. Imā kho, bhikkhave, tisso vipattiyoti.
   “Tisso imā, bhikkhave, sampadā. Katamā tisso? Kammantasampadā, ājīvasampadā, diṭṭhisampadā. Katamā ca, bhikkhave, kammantasampadā? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti …pe… samphappalāpā paṭivirato hoti. Ayaṃ vuccati, bhikkhave, kammantasampadā.
   “Katamā ca, bhikkhave, ājīvasampadā? Idha, bhikkhave, ekacco sammā-ājīvo hoti, sammā-ājīvena jīvikaṃ kappeti. Ayaṃ vuccati, bhikkhave, ājīvasampadā.
   “Katamā ca, bhikkhave, diṭṭhisampadā? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti aviparītadassano– ‘atthi dinnaṃ, atthi yiṭṭhaṃ …pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Ayaṃ vuccati, bhikkhave, diṭṭhisampadā. Imā kho, bhikkhave, tisso sampadā”ti. Sattamaṃ.
漢巴經文比對(莊春江作):