(12) 2. Āpāyikavaggo
AN.3.114/ 1. Āpāyikasuttaṃ
114. “Tayome bhikkhave, āpāyikā nerayikā idamappahāya. Katame tayo? Yo ca abrahmacārī brahmacāripaṭiñño, yo ca suddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti, yo cāyaṃ evaṃvādī evaṃdiṭṭhi– ‘natthi kāmesu doso’ti, so tāya kāmesu pātabyataṃ āpajjati. Ime kho, bhikkhave, tayo āpāyikā nerayikā idamappahāyā”ti. Paṭhamaṃ.