經號:   
   (AN.3.108 更新)
增支部3集108經/哭泣經(莊春江譯)
  「比丘們!在聖者之律中,這是哭泣,即:歌唱;比丘們!在聖者之律中,這是瘋狂,即:跳舞;比丘們!在聖者之律中,這是兒童,即:過度地露齒笑。
  比丘們!因此,在這裡,在歌唱上有橋的破壞,在跳舞上有橋的破壞,當你們是法的喜悅者時,具念的微笑、適度的微笑是適當的。」
AN.3.108/ 5. Ruṇṇasuttaṃ
   108. “Ruṇṇamidaṃ bhikkhave, ariyassa vinaye yadidaṃ gītaṃ. Ummattakamidaṃ, bhikkhave, ariyassa vinaye yadidaṃ naccaṃ. Komārakamidaṃ, bhikkhave, ariyassa vinaye yadidaṃ ativelaṃ dantavidaṃsakahasitaṃ. Tasmātiha, bhikkhave, setughāto gīte, setughāto nacce, alaṃ vo dhammappamoditānaṃ sataṃ sitaṃ sitamattāyā”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):