增支部3集101經/一鍋鹽經(莊春江譯)[MA.11]
「
比丘們!凡如果這麼說:『這位男子如是如是做業,
如此如此感受它。』比丘們!當存在這樣時,沒有梵行生活,苦的完全作終結的機會不被知道。比丘們!而凡如果這麼說:『這位男子如是如是做能被感受的業,
如此如此感受它的果報。』比丘們!當存在這樣時,有梵行生活,苦的完全作終結的機會被知道。比丘們!這裡,對某一類人,即使所作的少量惡業,也導致他到地獄,比丘們!這裡,又,對某一類人,就像那樣所作的少量惡業,成為在當生中能被感受的,看起來像也無微少的[殘留],如何還有許多的?
比丘們!對什麼樣的人,即使所作的少量惡業,也導致他到地獄?比丘們!這裡,又,某一類人是不
修習身者、不修習戒者、不修習心者、不修習慧者、微不足道者、
少自己者、
住小苦者,比丘們!對像這樣的人,即使所作的少量惡業,也導致他到地獄。
比丘們!對什麼樣的人,就像那樣所作的少量惡業,成為在當生中能被感受的,看起來像也無微少的,如何還有許多的?比丘們!這裡,某一類人是修習身者、修習戒者、修習心者、修習慧者、非微不足道者、大自己者、住無量者,比丘們!對像這樣的人,就像那樣所作的少量惡業,成為在當生中能被感受的,看起來像也無微少的,如何還有許多的?
比丘們!猶如男子在小水容器中投入一鍋鹽,比丘們!你們怎麼想它,是否那個少水以那一鍋鹽成為鹹的、不能被喝的呢?」「是的,
大德!那是什麼原因?大德!因為在小水容器中那個少水,它以那一鍋鹽成為鹹的、不能被喝的。」「比丘們!猶如男子在恒河中投入一鍋鹽,比丘們!你們怎麼想它,是否那個恒河以那一鍋鹽成為鹹的、不能被喝的呢?」「大德!這確實不是,那是什麼原因?大德!因為在恒河中那個大水聚,它以那一鍋鹽不成為鹹的、不能被喝的。」
「同樣的,比丘們!這裡,對某一類人,即使所作的少量惡業,也導致他到地獄,比丘們!這裡,對某一類人,就像那樣所作的少量惡業,成為在當生中能被感受的,看起來像也無微少的,如何還有許多的?
比丘們!對什麼樣的人,即使所作的少量惡業,也導致他到地獄?比丘們!這裡,又,某一類人是不修習身者、不修習戒者、不修習心者、不修習慧者、微不足道者、少自己者、住小苦者,比丘們!對像這樣的人,即使所作的少量惡業,也導致他到地獄。
比丘們!對什麼樣的人,就像那樣所作的少量惡業,成為在當生中能被感受的,看起來像也無微少的,如何還有許多的?比丘們!這裡,某一類人是修習身者、修習戒者、修習心者、修習慧者、非微不足道者、大自己者、住無量者,比丘們!對像這樣的人,就像那樣所作的少量惡業,成為在當生中能被感受的,看起來像也無微少的,如何還有許多的?
比丘們!這裡,某位以半迦哈玻那遭受捆綁,也以
一迦哈玻那遭受捆綁,也以一百迦哈玻那遭受捆綁,比丘們!某位不以半迦哈玻那遭受捆綁,不以一迦哈玻那遭受捆綁,不以一百迦哈玻那遭受捆綁。
比丘們!什麼樣者以半迦哈玻那遭受捆綁,也以一迦哈玻那遭受捆綁,也以一百迦哈玻那遭受捆綁?比丘們!這裡,某位是貧窮者、少自己的者、少財富者,比丘們!像這樣者以半迦哈玻那遭受捆綁,也以一迦哈玻那遭受捆綁,也以一百迦哈玻那遭受捆綁。
比丘們!什麼樣者不以半迦哈玻那遭受捆綁,也不以一迦哈玻那遭受捆綁,也不以一百迦哈玻那遭受捆綁?比丘們!這裡,某位是富裕者、大財產者、大財富者,比丘們!像這樣者不以半迦哈玻那遭受捆綁,也不以一迦哈玻那遭受捆綁,也不以一百迦哈玻那遭受捆綁。同樣的,比丘們!這裡,對某一類人,所作的少量惡業導致他到地獄,比丘們!這裡,對某一類人,就像那樣所作的少量惡業,成為在當生中能被感受的,看起來像也無微少的,如何還有許多的?
比丘們!對什麼樣的人,所作的少量惡業,也導致他到地獄?比丘們!這裡,某一類人是不修習身者、不修習戒者、不修習心者、不修習慧者、微不足道者、少自己者、住小苦者,比丘們!對像這樣的人,就像那樣所作的少量惡業導致他到地獄。
比丘們!對什麼樣的人,就像那樣所作的少量惡業,成為在當生中能被感受的,看起來像也無微少的,如何還有許多的?比丘們!這裡,某一類人是修習身者、修習戒者、修習心者、修習慧者、非微不足道者、大自己者、住無量者,比丘們!對像這樣的人,就像那樣所作的少量惡業,成為在當生中能被感受的,看起來像也無微少的,如何還有許多的?
比丘們!這裡,某一類人是修習身者、修習戒者、修習心者、修習慧者、非微不足道者、大自己者、住無量者,比丘們!對像這樣的人,就像那樣所作的少量惡業,成為在當生中能被感受的,看起來像也無微少的,如何還有許多的?比丘們!猶如羊肉販或屠羊者對一部分偷羊者(未給與羊而取者)能夠打,或捆綁,或沒入,
或如需要做,對一部分偷羊者不能夠打,或捆綁,或沒入,或如需要做。
比丘們!販羊者或屠羊者對什麼樣的偷羊者能夠打,或捆綁,或沒入,或如需要做?比丘們!這裡,某位是貧窮者、少自己的者、少財富者,比丘們!販羊者或屠羊者對這樣的偷羊者能夠打,或捆綁,或沒入,或如需要做。
比丘們!販羊者或屠羊者對什麼樣的偷羊者不能夠打,或捆綁,或沒入,或如需要做?比丘們!某位是富裕者、大財產者、大財富者,或國王,或國王的大臣,比丘們!販羊者或屠羊者對這樣的偷羊者不能夠打,或捆綁,或沒入,或如需要做,無論如何都只對他
合掌乞求:『親愛的先生!請給與我的羊,或
羊財物。』同樣的,比丘們!這裡,對某一類人,即使就像那樣所作的少量惡業,也導致他到地獄,比丘們!這裡,又,對某一類人,就像那樣所作的少量惡業,成為在當生中能被感受的,看起來像也無微少的,如何還有許多的?
比丘們!對什麼樣的人,即使所作的少量惡業也導致他到地獄?比丘們!這裡,某一類人是不修習身者、不修習戒者、不修習心者、不修習慧者、微不足道者、少自己者、住小苦者,比丘們!對像這樣的人,即使所作的少量惡業也導致他到地獄。
比丘們!對什麼樣的人,就像那樣所作的少量惡業,成為在當生中能被感受的,看起來像也無微少的,如何還有許多的?比丘們!這裡,某一類人是修習身者、修習戒者、修習心者、修習慧者、非微不足道者、大自己者、住無量者,比丘們!對像這樣的人,就像那樣所作的少量惡業,成為在當生中能被感受的,看起來像也無微少的,如何還有許多的?
比丘們!凡如果這麼說:『這位男子如是如是做業,如此如此感受它。』比丘們!當存在這樣時,沒有梵行生活,苦的完全作終結的機會不被知道。比丘們!而凡如果這麼說:『這位男子如是如是做能被感受的業,如此如此感受它的果報。』比丘們!當存在這樣時,有梵行生活,苦的完全作終結的機會被知道。」
AN.3.101/ 9. Loṇakapallasuttaṃ
101. “Yo, bhikkhave, evaṃ vadeyya– ‘yathā yathāyaṃ puriso kammaṃ karoti tathā tathā taṃ paṭisaṃvediyatī’ti, evaṃ santaṃ, bhikkhave, brahmacariyavāso na hoti, okāso na paññāyati sammā dukkhassa antakiriyāya Yo ca kho, bhikkhave, evaṃ vadeyya – ‘yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti tathā tathāssa vipākaṃ paṭisaṃvediyatī’ti, evaṃ santaṃ, bhikkhave, brahmacariyavāso hoti, okāso paññāyati sammā dukkhassa antakiriyāya. Idha, bhikkhave, ekaccassa puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti. Idha pana, bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nā’ṇupi khāyati, kiṃ bahudeva.
“Kathaṃrūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti? Idha pana, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī. Evarūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
“Kathaṃrūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nā’ṇupi khāyati, kiṃ bahudeva? Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī. Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
“Seyyathāpi bhikkhave, puriso loṇakapallaṃ paritte udakamallake pakkhipeyya. Taṃ kiṃ maññatha, bhikkhave, api nu taṃ parittaṃ udakaṃ amunā loṇakapallena loṇaṃ assa apeyyan”ti? “Evaṃ, bhante”. “Taṃ kissa hetu”? “Aduñhi, bhante, parittaṃ udakakapallake udakaṃ, taṃ amunā loṇakapallena loṇaṃ assa apeyyan”ti. “Seyyathāpi, bhikkhave, puriso loṇakapallakaṃ gaṅgāya nadiyā pakkhipeyya. Taṃ kiṃ maññatha, bhikkhave, api nu sā gaṅgā nadī amunā loṇakapallena loṇaṃ assa apeyyā”ti? “No hetaṃ, bhante”. “Taṃ kissa hetu”? “Asu hi, bhante, gaṅgāya nadiyā mahā udakakkhandho so amunā loṇakapallena loṇo na assa apeyyo”ti.
“Evamevaṃ kho, bhikkhave, idhekaccassa puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti. Idha, bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
“Kathaṃrūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti? Idha, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī. Evarūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
“Kathaṃrūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva? Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī. Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
“Idha bhikkhave, ekacco aḍḍhakahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇasatenapi bandhanaṃ nigacchati. Idha, bhikkhave, ekacco aḍḍhakahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇasatenapi na bandhanaṃ nigacchati.
“Kathaṃrūpo, bhikkhave, aḍḍhakahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇasatenapi bandhanaṃ nigacchati? Idha, bhikkhave, ekacco daliddo hoti appassako appabhogo. Evarūpo, bhikkhave, aḍḍhakahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇasatenapi bandhanaṃ nigacchati.
“Kathaṃrūpo, bhikkhave, aḍḍhakahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇasatenapi na bandhanaṃ nigacchati? Idha, bhikkhave, ekacco aḍḍho hoti mahaddhano mahābhogo. Evarūpo, bhikkhave, aḍḍhakahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇasatenapi na bandhanaṃ nigacchati. Evamevaṃ kho, bhikkhave, idhekaccassa puggalassa appamattakaṃ pāpakammaṃ kataṃ. Tamenaṃ nirayaṃ upaneti. Idha bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
“Kathaṃrūpassa, bhikkhave, puggalassa appamattakaṃ pāpakammaṃ kataṃ, tamenaṃ nirayaṃ upaneti? Idha, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī. Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
“Kathaṃrūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva? Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī. Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
“Idha bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī. Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva. Seyyathāpi, bhikkhave, orabbhiko vā urabbhaghātako vā appekaccaṃ urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ, appekaccaṃ urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ.
“Kathaṃrūpaṃ, bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ? Idha, bhikkhave, ekacco daliddo hoti appassako appabhogo. Evarūpaṃ bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ.
“Kathaṃrūpaṃ, bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ Idha, bhikkhave, ekacco aḍḍho hoti mahaddhano mahābhogo rājā vā rājamahāmatto vā. Evarūpaṃ, bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ. Aññadatthu pañjalikova naṃ yācati– ‘dehi me, mārisa, urabbhaṃ vā urabbhadhanaṃ vā’ti. Evamevaṃ kho, bhikkhave, idhekaccassa puggalassa tādisaṃyeva appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti. Idha pana, bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
“Kathaṃrūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti? Idha, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī. Evarūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
“Kathaṃrūpassa bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva? Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī. Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
“Yo, bhikkhave, evaṃ vadeyya– ‘yathā yathāyaṃ puriso kammaṃ karoti tathā tathā taṃ paṭisaṃvedetī’ti, evaṃ santaṃ, bhikkhave, brahmacariyavāso na hoti, okāso na paññāyati sammā dukkhassa antakiriyāya. Yo ca kho, bhikkhave, evaṃ vadeyya– ‘yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti tathā tathā tassa vipākaṃ paṭisaṃvedetī’ti, evaṃ santaṃ, bhikkhave, brahmacariyavāso hoti, okāso paññāyati sammā dukkhassa antakiriyāyā”ti. Navamaṃ.