經號:   
   (AN.3.95 更新)
增支部3集95經/秋經(莊春江譯)[SA.396]
  「比丘們!猶如在秋天晴朗無雲的天空,上升天空的太陽擊破一切來到天空的黑闇後照耀、輝耀、閃耀。
  同樣的,比丘們!當聖弟子的遠塵、離垢之法眼生起時,比丘們!伴隨著看見的生起,聖弟子的三結被捨斷:有身見、疑、戒禁取
  更進一步,以貪婪與惡意二法離開,他就從離諸欲後,從離諸不善法後,進入後住於有尋、有伺離而生喜、樂的初禪。比丘們!如果在那時聖弟子命終,沒有那個結,聖弟子被該結結縛,再返回這個世間。」
AN.3.95/ 3. Saradasuttaṃ
   95. “Seyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca.
   “Evamevaṃ kho, bhikkhave, yato ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ uppajjati, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṃyojanāni pahīyanti– sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
   “Athāparaṃ dvīhi dhammehi niyyāti abhijjhāya ca byāpādena ca. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Tasmiṃ ce, bhikkhave, samaye ariyasāvako kālaṃ kareyya, natthi taṃ saṃyojanaṃ yena saṃyojanena saṃyutto ariyasāvako puna imaṃ lokaṃ āgaccheyyā”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):