經號:   
   (AN.3.93 更新)
(10) 5.一鍋鹽品
增支部3集93經/緊急經(莊春江譯)[SA.827]
  「比丘們!有這三個農夫屋主的緊急應該被作的,哪三個?比丘們!這裡,農夫屋主極快速地作田善耕作的、善耙平的;極快速地作田善耕作的、善耙平的後,極快速地播種諸種子;極快速地播種諸種子後,極快速地帶來水及排除,這是三個農夫屋主的緊急應該被作的。比丘們!從那個,那位農夫屋主沒有那個神通或威力:『令我的穀物就在今天出生!令就在明天成為有胎的!令就在後天成熟!』比丘們!那時,有那個時候:凡那位農夫屋主的那些穀物時節變化地生出,及成為有胎的,及成熟。
  同樣的,比丘們!有這三個比丘的緊急應該被作的,哪三個?增上戒學的受持增上心學的受持、增上慧學的受持,這是三個比丘的緊急應該被作的。比丘們!從那個,那位比丘沒有那個神通或威力:『令就在今天,不執取後我的心從諸被解脫!或明天或後天。』比丘們!那時,有那個時候:凡不執取後學增上戒的,及學增上心的,及學增上慧的那位比丘的心從諸被解脫。
  比丘們!因此,在這裡,應該被這麼學:『我們將要在增上戒學的受持上有強烈的欲意,將要在增上心學的受持上有強烈的欲意,將要在增上慧學的受持上有強烈的欲意。』比丘們!應該被你們這麼學。」
(10) 5. Loṇakapallavaggo
AN.3.93/ 1. Accāyikasuttaṃ
   93. “Tīṇimāni bhikkhave, kassakassa gahapatissa accāyikāni karaṇīyāni. Katamāni tīṇi? Idha, bhikkhave, kassako gahapati sīghaṃ sīghaṃ khettaṃ sukaṭṭhaṃ karoti sumatikataṃ. Sīghaṃ sīghaṃ khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ sīghaṃ sīghaṃ bījāni patiṭṭhāpeti. Sīghaṃ sīghaṃ bījāni patiṭṭhāpetvā sīghaṃ sīghaṃ udakaṃ abhinetipi apanetipi. Imāni kho, bhikkhave, tīṇi kassakassa gahapatissa accāyikāni karaṇīyāni. Tassa kho taṃ, bhikkhave, kassakassa gahapatissa natthi sā iddhi vā ānubhāvo vā– ‘ajjeva me dhaññāni jāyantu, sveva gabbhīni hontu, uttarasveva paccantū’ti. Atha kho, bhikkhave, hoti so samayo yaṃ tassa kassakassa gahapatissa tāni dhaññāni utupariṇāmīni jāyantipi gabbhīnipi honti paccantipi.
   “Evamevaṃ kho, bhikkhave, tīṇimāni bhikkhussa accāyikāni karaṇīyāni. Katamāni tīṇi? Adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānaṃ– imāni kho, bhikkhave, tīṇi bhikkhussa accāyikāni karaṇīyāni. Tassa kho taṃ, bhikkhave, bhikkhuno natthi sā iddhi vā anubhāvo vā– ‘ajjeva me anupādāya āsavehi cittaṃ vimuccatu sve vā uttarasve vā’ti. Atha kho, bhikkhave, hoti so samayo yaṃ tassa bhikkhuno adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato anupādāya āsavehi cittaṃ vimuccati.
   “Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo chando bhavissati adhicittasikkhāsamādāne tibbo chando bhavissati adhipaññāsikkhāsamādāne’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):