AN.3.86/ 5. Sekkhasuttaṃ
86. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca–
“‘Sekho, sekho’ti, bhante, vuccati. Kittāvatā nu kho, bhante, sekho hotī”ti? “Sikkhatīti kho, bhikkhu, tasmā sekhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati. Sikkhatīti kho, bhikkhu, tasmā sekhoti vuccatī”ti.
“Sekhassa sikkhamānassa, ujumaggānusārino;
Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā.
“Tato aññāvimuttassa, ñāṇaṃ ve hoti tādino.
Akuppā me vimuttīti, bhavasaṃyojanakkhaye”ti. Pañcamaṃ.