經號:   
   (AN.3.84 更新)
增支部3集84經/田經(莊春江譯)[SA.827]
  「比丘們!有這三個農夫屋主的在之前應該被作的,哪三個?比丘們!這裡,農夫屋主就預先作田善耕作的、善耙平的;就預先作田善耕作的、善耙平的後,在適當時間播種諸種子;在適當時間播種諸種子後,適時地帶來水及排除。這是三個農夫屋主在之前應該被作的。同樣的,比丘們!有這三個比丘的在之前應該被作的,哪三個?增上戒學的受持增上心學的受持、增上慧學的受持,這是比丘的在之前應該被作的。
  比丘們!因此,在這裡,應該被這麼學:『我們將要在增上戒學的受持上有強烈的欲意,我們將要在增上心學的受持上有強烈的欲意,我們將要在增上慧學的受持上有強烈的欲意。』比丘們!應該被你們這麼學。」
AN.3.84/ 3. Khettasuttaṃ
   84. “Tīṇimāni, bhikkhave, kassakassa gahapatissa pubbe karaṇīyāni. Katamāni tīṇi? Idha, bhikkhave, kassako gahapati paṭikacceva khettaṃ sukaṭṭhaṃ karoti sumatikataṃ. Paṭikacceva khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ kālena bījāni patiṭṭhāpeti. Kālena bījāni patiṭṭhāpetvā samayena udakaṃ abhinetipi apanetipi. Imāni kho, bhikkhave, tīṇi kassakassa gahapatissa pubbe karaṇīyāni.
   “Evamevaṃ kho, bhikkhave, tīṇimāni bhikkhussa pubbe karaṇīyāni. Katamāni tīṇi? Adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānaṃ– imāni kho, bhikkhave, tīṇi bhikkhussa pubbe karaṇīyāni.
   “Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo no chando bhavissati adhicittasikkhāsamādāne, tibbo no chando bhavissati adhipaññāsikkhāsamādāne’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):
  「隨時(SA.827)」,南傳作「在適當時間」(Kālena),菩提比丘長老英譯為「在適當的時候」(at the proper time)。