經號:   
   (AN.3.72 更新)
(8) 3.阿難品
增支部3集72經/闡陀經(莊春江譯)[SA.973]
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,遊行者闡陀去見尊者阿難。抵達後,與尊者阿難一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的遊行者闡陀對尊者阿難說這個:「阿難道友!你們也安立貪的捨斷,安立瞋的捨斷,安立癡的捨斷?」「道友!我們安立貪的捨斷,安立瞋的捨斷,安立癡的捨斷。」
  「道友!那麼,在貪上看見什麼過患後,你們安立貪的捨斷?在瞋上看見什麼過患後,你們安立瞋的捨斷?在癡上看見什麼過患後,你們安立癡的捨斷?」
  「道友!貪染者被貪征服,心被佔據,意圖對自己的傷害,也意圖對他人的傷害,也意圖對兩者的傷害,也感受心的苦、憂。在貪被捨斷時,既不意圖對自己的傷害,也不意圖對他人的傷害,也不意圖對兩者的傷害,也不感受心的苦、憂。道友!貪染者被貪征服,心被佔據,以身行惡行,以語行惡行,以意行惡行。在貪被捨斷時,既不以身行惡行,也不以語行惡行,也不以意行惡行。道友!貪染者被貪征服,心被佔據,不如實知道自己的利益,也不如實知道他人的利益,也不如實知道兩者的利益。在貪被捨斷時,如實知道自己的利益,也如實知道他人的利益,也如實知道兩者的利益。道友!貪是盲目所作的、不作眼的、不作智的、慧滅的、參與惱害的、不導向涅槃的。
  道友!瞋怒者被瞋征服……(中略)。道友!愚癡者被癡征服,心被佔據,意圖對自己的傷害,也意圖對他人的傷害,也意圖對兩者的傷害,也感受心的苦、憂。在癡被捨斷時,既不意圖對自己的傷害,也不意圖對他人的傷害,也不意圖對兩者的傷害,也不感受心的苦、憂。道友!愚癡者被癡征服,心被佔據,以身行惡行,以語行惡行,以意行惡行。在癡被捨斷時,既不以身行惡行,也不以語行惡行,也不以意行惡行。道友!愚癡者被癡征服,心被佔據,不如實知道自己的利益,也不如實知道他人的利益,也不如實知道兩者的利益。在癡被捨斷時,如實知道自己的利益,也如實知道他人的利益,也如實知道兩者的利益。道友!癡是盲目所作的、不作眼的、不作智的、慧滅的、參與惱害的、不導向涅槃的。道友!而看見在貪上這個過患後,我們安立貪的捨斷,看見在瞋上這個過患後,我們安立瞋的捨斷,看見在癡上這個過患後,我們安立癡的捨斷。」
  「道友!那麼,為了這貪、瞋、癡的捨斷,有道、有道跡?」「道友!為了這貪、瞋、癡的捨斷,有道、有道跡。」「道友!那麼,為了這貪、瞋、癡的捨斷,什麼是道?什麼是道跡?」「就是這八支聖道,即:正見……(中略)正定。道友!為了這貪、瞋、癡的捨斷,這是道,這是道跡。」「道友!為了這貪、瞋、癡的捨斷,道是善的,道跡是善的,阿難道友!還有,對不放逸是足夠的。」
(8) 3. Ānandavaggo
AN.3.72/ 1. Channasuttaṃ
   72. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho channo paribbājako yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho channo paribbājako āyasmantaṃ ānandaṃ etadavoca– “tumhepi, āvuso ānanda, rāgassa pahānaṃ paññāpetha, dosassa pahānaṃ paññāpetha, mohassa pahānaṃ paññāpethāti. Mayaṃ kho, āvuso, rāgassa pahānaṃ paññāpema, dosassa pahānaṃ paññāpema, mohassa pahānaṃ paññapemā”ti.
   “Kiṃ pana tumhe, āvuso, rāge ādīnavaṃ disvā rāgassa pahānaṃ paññāpetha, kiṃ dose ādīnavaṃ disvā dosassa pahānaṃ paññāpetha, kiṃ mohe ādīnavaṃ disvā mohassa pahānaṃ paññāpethā”ti?
   “Ratto kho, āvuso, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti; rāge pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Ratto kho, āvuso, rāgena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati; rāge pahīne neva kāyena duccaritaṃ carati, na vācāya duccaritaṃ carati, na manasā duccaritaṃ carati. Ratto kho, āvuso, rāgena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ nappajānāti, paratthampi yathābhūtaṃ nappajānāti, ubhayatthampi yathābhūtaṃ nappajānāti; rāge pahīne attatthampi yathābhūtaṃ pajānāti, paratthampi yathābhūtaṃ pajānāti, ubhayatthampi yathābhūtaṃ pajānāti. Rāgo kho, āvuso, andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko.
   “Duṭṭho kho, āvuso, dosena …pe… mūḷho kho, āvuso, mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti; mohe pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Mūḷho kho, āvuso, mohena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati; mohe pahīne neva kāyena duccaritaṃ carati, na vācāya duccaritaṃ carati, na manasā duccaritaṃ carati. Mūḷho kho, āvuso, mohena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ nappajānāti, paratthampi yathābhūtaṃ nappajānāti, ubhayatthampi yathābhūtaṃ nappajānāti; mohe pahīne attatthampi yathābhūtaṃ pajānāti, paratthampi yathābhūtaṃ pajānāti, ubhayatthampi yathābhūtaṃ pajānāti. Moho kho, āvuso, andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. Idaṃ kho mayaṃ, āvuso, rāge ādīnavaṃ disvā rāgassa pahānaṃ paññāpema. Idaṃ dose ādīnavaṃ disvā dosassa pahānaṃ paññāpema. Idaṃ mohe ādīnavaṃ disvā mohassa pahānaṃ paññāpemā”ti.
   “Atthi panāvuso, maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyā”ti? “Atthāvuso, maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyā”ti. “Katamo panāvuso, maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahānāyā”ti? “Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā etassa rāgassa dosassa mohassa pahānāyā”ti. “Bhaddako kho, āvuso, maggo bhaddikā paṭipadā etassa rāgassa dosassa mohassa pahānāya. Alañca panāvuso ānanda, appamādāyā”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):