增支部3集70經/不善根經(莊春江譯)
「
比丘們!有這三不善根,哪三個?貪不善根、瞋不善根、癡不善根。
比丘們!凡有貪,都是不善根,凡貪者以身、語、意行作者,都是不善的,凡貪者被貪征服,心被佔據,以不實的[行]打殺、捕捉、沒收、叱責、放逐而生起(造成)其他人的苦,[心想:]『我是有力量者,
我需要力量。』者,那也是不善的,像這樣,以貪所生、以貪為因緣、以貪為
集、以貪
為緣各種惡不善法生成。
比丘們!凡有瞋,都是不善根,凡瞋怒者以身、語、意行作者,都是不善的,凡瞋怒者被瞋征服,心被佔據,以不實的[行]打殺、捕捉、沒收、叱責、放逐而生起(造成)其他人的苦,[心想:]『我是有力量者,我需要力量。』者,那也是不善的,像這樣,以瞋所生、以瞋為因緣、以瞋為集、以瞋為緣各種惡不善法生成。
比丘們!凡有癡,都是不善根,凡愚癡者以身、語、意行作者,都是不善的,凡愚癡者被癡征服,心被佔據,以不實的[行]打殺、捕捉、沒收、叱責、放逐而生起(造成)其他人的苦,[心想:]『我是有力量者,我需要力量。』者,那也是不善的,像這樣,以癡所生、以癡為因緣、以癡為集、以癡為緣各種惡不善法生成。
像這樣,這個人被稱為『不適當時機之說者』、『非事實之說者、『無益處之說者』,『不如法之說者』、『不如律之說者』。比丘們!而為何這個這樣的人被稱為『不適當時機之說者』、『非事實之說者、『無益處之說者』,『不如法之說者』、『不如律之說者』呢?比丘們!因為,像這樣,這個人以不實的[行]打殺、捕捉、沒收、叱責、放逐而生起(造成)其他人的苦,[心想:]『我是有力量者,我需要力量。』當被依真實說時,他否定而不承認,當被依不實說時,他不熱心解釋:『像這樣,這是不如實的;像這樣,這是不真實的。』因此,這樣的人被稱為『不適當時機之說者』、『非事實之說者、『無益處之說者』,『不如法之說者』、『不如律之說者』。
比丘們!這樣的人被貪所生惡不善法征服,心被佔據,
當生住於苦,有惱害,有
絕望,有熱惱;以身體的崩解,死後
惡趣能被預期。
被瞋所生……(中略)被癡所生惡不善法征服,心被佔據,當生住於苦,有惱害,有絕望,有熱惱;以身體的崩解,死後惡趣能被預期。比丘們!猶如沙羅樹或兒茶樹或波達那樹被三株葛藤葛蔓覆蓋、包圍而來到不幸;來到災厄;來到不幸與災厄。同樣的,比丘們!這樣的人被貪所生惡不善法征服,心被佔據,當生住於苦,有惱害,有絕望,有熱惱;以身體的崩解,死後惡趣能被預期;被瞋……(中略)被癡所生惡不善法征服,心被佔據,當生住於苦,有惱害,有絕望,有熱惱;以身體的崩解,死後惡趣能被預期。
比丘們!這是三不善根。
比丘們!有這三善根,哪三個?無貪善根、無瞋善根、無癡善根。
比丘們!凡無貪,都是善根,凡不貪者以身、語、意行作者,都是善的,凡不貪者不被貪征服,心不被佔據,不以不實的[行]打殺、捕捉、沒收、叱責、放逐而生起(造成)其他人的苦,[心想:]『我是有力量者,我需要力量。』者,那也是善的,像這樣,以無貪所生、以無貪為因緣、以無貪為集、以無貪為緣各種善法生成。
比丘們!凡無瞋,都是善根,凡不瞋怒者以身、語、意行作者,都是善的,凡不瞋怒者不被瞋征服,心不被佔據,不以不實的[行]打殺、捕捉、沒收、叱責、放逐而生起(造成)其他人的苦,[心想:]『我是有力量者,我需要力量。』者,那也是善的,像這樣,以無瞋所生、以無瞋為因緣、以無瞋為集、以無瞋為緣各種善法生成。
比丘們!凡無癡,都是善根,凡不愚癡者以身、語、意行作者,都是善的,凡不愚癡者不被癡征服,心不被佔據,不以不實的[行]打殺、捕捉、沒收、叱責、放逐而生起(造成)其他人的苦,[心想:]『我是有力量者,我需要力量。』者,那也是善的,像這樣,以無癡所生、以無癡為因緣、以無癡為集、以無癡為緣各種善法生成。
像這樣,這個人被稱為『適當時機之說者』、『事實之說者、『有益之說者』,『
如法之說者』、『如律之說者』。比丘們!而為何這個這樣的人被稱為『適當時機之說者』、『事實之說者、『有益之說者』,『如法之說者』、『如律之說者』呢?比丘們!因為,像這樣,這個人不以不實的[行]打殺、捕捉、沒收、叱責、放逐而生起(造成)其他人的苦,[心想:]『我是有力量者,我需要力量。』當被依真實說時,他承認而不否定,當被依不實說時,他熱心解釋:『像這樣,這是不如實的;像這樣,這是不真實的。』因此,這樣的人被稱為『適當時機之說者』、『事實之說者、『有益之說者』,『如法之說者』、『如律之說者』。
比丘們!像這樣的人貪所生惡不善法已被捨斷,根已被切斷,
[如]已斷根的棕櫚樹,
成為非有,
為未來不生之物,他當生
住於樂,不惱害,不絕望,不熱惱;當生
證涅槃。
被瞋所生……(中略)證涅槃;被癡所生……(中略)證涅槃。比丘們!猶如沙羅樹或兒茶樹或波達那樹被三株葛藤葛蔓覆蓋、包圍,那時候如果男子拿鋤頭、籃子後到來,他在根處切斷那棵葛藤葛蔓,切斷後挖出根,挖出後拉出諸根乃至鬚根,他切那棵樹成細片,切成細片後使之破裂,使之破裂後做成碎碎的,做成碎碎的後在風熱中使之乾枯,在風熱中使之乾枯後以火燃燒,以火燃燒後轉成(作)灰,轉成灰後在大風處暴露,或在河中急流處沖走[SN.12.55]。比丘們!這樣,那棵葛藤葛蔓的根被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物。同樣的,比丘們!像這樣的人貪所生惡不善法已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物,他當生住於樂,不惱害,不絕望,不熱惱;當生證涅槃。
瞋所生……(中略)癡所生惡不善法已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物,他當生住於樂,不惱害,不絕望,不熱惱;當生證涅槃。
比丘們!這是三善根。」
AN.3.70/ 9. Akusalamūlasuttaṃ
70. “Tīṇimāni bhikkhave, akusalamūlāni. Katamāni tīṇi? Lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ.
“Yadapi, bhikkhave, lobho tadapi akusalamūlaṃ; yadapi luddho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ. Itissame lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā akusalā dhammā sambhavanti.
“Yadapi, bhikkhave, doso tadapi akusalamūlaṃ; yadapi duṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ. Itissame dosajā dosanidānā dosasamudayā dosapaccayā aneke pāpakā akusalā dhammā sambhavanti.
“Yadapi, bhikkhave, moho tadapi akusalamūlaṃ; yadapi mūḷho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi mūḷho mohena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ. Itissame mohajā mohanidānā mohasamudayā mohapaccayā aneke pāpakā akusalā dhammā sambhavanti. Evarūpo cāyaṃ, bhikkhave, puggalo vuccati akālavādītipi, abhūtavādītipi, anatthavādītipi, adhammavādītipi, avinayavādītipi.
“Kasmā cāyaṃ, bhikkhave, evarūpo puggalo vuccati akālavādītipi, abhūtavādītipi, anatthavādītipi, adhammavādītipi, avinayavādītipi? Tathāhāyaṃ, bhikkhave, puggalo parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi. Bhūtena kho pana vuccamāno avajānāti, no paṭijānāti; abhūtena vuccamāno na ātappaṃ karoti, tassa nibbeṭhanāya itipetaṃ atacchaṃ itipetaṃ abhūtanti. Tasmā evarūpo puggalo vuccati akālavādītipi, abhūtavādītipi, anatthavādītipi, adhammavādītipi, avinayavādītipi.
“Evarūpo, bhikkhave, puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati, savighātaṃ sa-upāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā.
“Dosajehi …pe… mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati, savighātaṃ sa-upāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Seyyathāpi, bhikkhave, sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasto pariyonaddho anayaṃ āpajjati, byasanaṃ āpajjati, anayabyasanaṃ āpajjati; evamevaṃ kho, bhikkhave, evarūpo puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati, savighātaṃ sa-upāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā.
“Dosajehi …pe… mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati savighātaṃ sa-upāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Imāni kho, bhikkhave, tīṇi akusalamūlānīti.
“Tīṇimāni, bhikkhave, kusalamūlāni. Katamāni tīṇi? Alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ.
“Yadapi bhikkhave, alobho tadapi kusalamūlaṃ; yadapi aluddho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ; yadapi aluddho lobhena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. Itissame alobhajā alobhanidānā alobhasamudayā alobhapaccayā aneke kusalā dhammā sambhavanti.
“Yadapi, bhikkhave, adoso tadapi kusalamūlaṃ; yadapi aduṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ; yadapi aduṭṭho dosena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. Itissame adosajā adosanidānā adosasamudayā adosapaccayā aneke kusalā dhammā sambhavanti.
“Yadapi, bhikkhave, amoho tadapi kusalamūlaṃ; yadapi amūḷho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ; yadapi amūḷho mohena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. Itissame amohajā amohanidānā amohasamudayā amohapaccayā aneke kusalā dhammā sambhavanti. Evarūpo cāyaṃ bhikkhave, puggalo vuccati kālavādītipi, bhūtavādītipi, atthavādītipi, dhammavādītipi, vinayavādītipi.
“Kasmā cāyaṃ, bhikkhave, evarūpo puggalo vuccati kālavādītipi, bhūtavādītipi, atthavādītipi, dhammavādītipi, vinayavādītipi? Tathāhāyaṃ, bhikkhave, puggalo na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi. Bhūtena kho pana vuccamāno paṭijānāti no avajānāti; abhūtena vuccamāno ātappaṃ karoti tassa nibbeṭhanāya– ‘itipetaṃ atacchaṃ, itipetaṃ abhūtan’ti Tasmā evarūpo puggalo vuccati kālavādītipi, atthavādītipi, dhammavādītipi, vinayavādītipi.
“Evarūpassa, bhikkhave, puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Diṭṭheva dhamme parinibbāyati.
“Dosajā …pe… parinibbāyati. Mohajā …pe… parinibbāyati. Seyyathāpi bhikkhave, sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasto pariyonaddho. Atha puriso āgaccheyya kuddāla-piṭakaṃ ādāya. So taṃ māluvālataṃ mūle chindeyya, mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya, antamaso usīranāḷimattānipi. So taṃ māluvālataṃ khaṇḍākhaṇḍikaṃ chindeyya, khaṇḍākhaṇḍikaṃ chetvā phāleyya, phāletvā sakalikaṃ sakalikaṃ kareyya, sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya, agginā ḍahitvā masiṃ kareyya, masiṃ karitvā mahāvāte vā ophuṇeyya nadiyā vā sīghasotāya pavāheyya. Evamassa tā, bhikkhave, māluvālatā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Evamevaṃ kho, bhikkhave, evarūpassa puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Diṭṭheva dhamme parinibbāyati.
“Dosajā …pe… mohajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Diṭṭheva dhamme parinibbāyati. Imāni kho, bhikkhave, tīṇi kusalamūlānī”ti. Navamaṃ.