增支部3集66經/給瑟目大經(莊春江譯)[MA.16]
被我這麼聽聞:
有一次,世尊與大
比丘僧團一起在憍薩羅國進行
遊行,抵達名叫
給瑟目大的葛拉嘛村落。
給瑟目大的葛拉嘛人聽聞:
「
先生!釋迦人之子、從釋迦族出家的
沙門喬達摩已到達給瑟目大,又,對那位喬達摩
尊師有這樣的好名聲被傳播:『像這樣,那位世尊……(中略)[是
阿羅漢、
遍正覺者、
明行具足者、
善逝、
世間知者、
應該被調御人的無上調御者、
天-人們的大師、
佛陀、世尊。』他以證智自作證後,告知這個包括天、魔、梵的世間;包括沙門婆羅門,包括天-人的
世代,他教導開頭是善的、中間是善的、完結是善的;
有意義的、
有文字的法,他說明完全圓滿、
遍清淨的梵行,]見到像那樣的阿羅漢,那就好了!」
那時,給瑟目大的葛拉嘛人去見世尊。抵達後,一些向世尊問訊後,在一旁坐下;一些與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下;一些向世尊
合掌鞠躬後,在一旁坐下;一些在世尊的面前告知姓名後,在一旁坐下;一些沈默地在一旁坐下。在一旁坐下的給瑟目大的葛拉嘛人對世尊說這個:
「
大德!有某些沙門、婆羅門來到給瑟目大,他們解釋、說明自己的
論說,而斥責、侮蔑、輕蔑、貶低他人的論說,大德!後來,某些沙門、婆羅門來到給瑟目大,他們也解釋、說明自己的論說,而斥責、侮蔑、輕蔑、貶低他人的論說,大德!對他們,我們有疑惑、有懷疑:『這些沙門、婆羅門尊師們誰說真實;誰說虛妄呢?』」
「葛拉嘛們!對你們來說,當然有困惑、當然有疑惑;在困惑之處,你們的懷疑生起。來!葛拉嘛們!你們不要因口傳、不要因傳承、不要因風聞、不要因經藏之教、不要因邏輯推論、不要因推理、不要因理論的深思、不要因
見解的沉思接受、不要因有能力者的形象、不要因『沙門是我們尊敬的』[而遵循],葛拉嘛們!如果當你們自己知道:『這些法是不善的,這些法是有罪的,這些法是智者所責備的,完成與
受持這些法轉起不利、苦。』時,葛拉嘛們!那時,你們應該捨斷。
葛拉嘛們!你們怎麼想它:當男子的內[心]貪生起時,生起有益的或無益的呢?」
「無益的,大德!」
「葛拉嘛們!而這貪求的人被貪征服,心被佔據而殺生、
未給予而取、通姦(走入)他人的妻子、說虛妄,也勸導他人如此,那是長久的不利、苦嗎?」
「是的,大德!」
「葛拉嘛們!你們怎麼想它:當男子的內[心]瞋生起時,生起有益的或無益的呢?」
「無益的,大德!」
「葛拉嘛們!而這瞋怒的人被瞋征服,心被佔據而殺生、未給予而取、通姦(走入)他人的妻子、說虛妄,也勸導他人如此,那是長久的不利、苦嗎?」
「是的,大德!」
「葛拉嘛們!你們怎麼想它:當男子的內[心]癡生起時,生起有益的或無益的呢?」
「無益的,大德!」
「葛拉嘛們!而這愚癡的人被癡征服,心被佔據而殺生、未給予而取、通姦(走入)他人的妻子、說虛妄,也勸導他人如此,那是長久的不利、苦嗎?」
「是的,大德!」
「葛拉嘛們!你們怎麼想它:這些法是善的或不善的呢?」
「不善的,大德!」
「是有罪的或無罪的呢?」
「有罪的,大德!」
「是智者所責備的或智者所稱讚的呢?」
「智者所責備的,大德!」
「完成與受持這些法轉起不利、苦或不[導向]呢?或者,這裡,它是怎樣的呢?」
「大德!完成與受持這些法轉起不利、苦,這裡,它是這樣的。」
「葛拉嘛們!像這樣,我們說此:『來!葛拉嘛們!你們不要因口傳、不要因傳承、不要因風聞、不要因經藏之教、不要因邏輯推論、不要因推理、不要因理論的深思、不要因見解的沉思接受、不要因有能力者的形象、不要因「沙門是我們尊敬的」[而遵循],葛拉嘛們!如果當你們自己知道:「這些法是不善的,這些法是有罪的,這些法是智者所責備的,完成與受持這些法轉起不利、苦。」時,葛拉嘛們!那時,你們應該捨斷。』像這樣,凡那個被說,這是
緣於這個被說。
來!葛拉嘛們!你們不要因口傳、不要因傳承、不要因風聞、不要因經藏之教、不要因邏輯推論、不要因推理、不要因理論的深思、不要因見解的沉思接受、不要因有能力者的形象、不要因『沙門是我們尊敬的』[而遵循],葛拉嘛們!如果當你們自己知道:『這些法是善的,這些法是無罪的,這些法是智者所稱讚的,完成、受持這些法轉起利益、安樂。』時,葛拉嘛們!那時,你們應該進入後而住。
葛拉嘛們!你們怎麼想它:當男子的內[心]無貪生起時,生起有益的或無益的呢?」
「有益的,大德!」
「葛拉嘛們!而這位無貪的男子個人不被貪征服,心不被佔據,既不殺生,也不未給予而取,也不通姦(走入)他人的妻子,也不說虛妄,也不勸導他人如此,他有長久的利益、安樂嗎?」
「是的,大德!」
「葛拉嘛們!你們怎麼想它:當男子的內[心]無瞋生起時,生起……(中略)當男子的內[心]無癡生起時……(中略)利益、安樂嗎?」
「是的,大德!」
「葛拉嘛們!你們怎麼想它:這些法是善的或不善的呢?」
「善的,大德!」
「是有罪的或無罪的呢?」
「無罪的,大德!」
「是智者所責備的或智者所稱讚的呢?」
「智者所稱讚的,大德!」
「完成、受持這些法轉起利益、安樂或不呢?或者,這裡,它是怎樣的呢?」
「大德!完成、受持這些法轉起利益、安樂,這裡,它是這樣的。」
「葛拉嘛們!像這樣,我們說此:『來!葛拉嘛們!你們不要因口傳、不要因傳承、不要因風聞、不要因經藏之教、不要因邏輯推論、不要因推理、不要因理論的深思、不要因見解的沉思接受、不要因有能力者的形象、不要因「沙門是我們尊敬的」[而遵循],葛拉嘛們!如果當你們自己知道:「這些法是善的,這些法是無罪的,這些法是智者所稱讚的,完成、受持這些法轉起利益、安樂。」時,葛拉嘛們!那時,你們應該進入後而住。』像這樣,凡那個被說,這是緣於這個被說。
葛拉嘛們!那位這麼離
貪婪、離惡意、不迷亂、正知、憶念的聖弟子,他以與慈俱行之心遍滿一方後而住,像這樣第二方,像這樣第三方,像這樣第四方,像這樣上下、橫向、到處、對一切如對自己,以與慈俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住。以與悲俱行之心……(中略)以與喜悅俱行之心……(中略)以與
平靜俱行之心遍滿一方後而住,像這樣第二方,像這樣第三方,像這樣第四方,像這樣上下、橫向、到處,對一切如對自己,以與平靜俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住。
葛拉嘛們!那位這麼無怨恨心、無惱害心、無污染心、清淨心的聖弟子,他在當生中證得四種
穌息:
『如果有來世、有
善作與惡作之業的果與報,那時,以身體的崩解,死後我必將往生
善趣、天界。』這是第一種證得的穌息。
『如果沒有來世、沒有善作與惡作業的果與報,那時,我在當生中無怨恨、無惱害、無苦惱而保持自己的安樂。』這是第二種證得的穌息。
『如果惡落於作惡者,而我對任何人都不意圖惡的,不作惡業,苦將從哪裡接觸我呢!』這是第三種證得的穌息。
『如果惡不落於作惡者,那時,我看見自己
兩者都清淨。』這是第四種證得的穌息。
葛拉嘛們!那位這麼無怨恨心、無惱害心、無污染心、清淨心的聖弟子,他在當生中證得這四種穌息。」
「這是這樣,世尊!這是這樣,善逝!大德!那位這麼無怨恨心、無惱害心、無污染心、清淨心的聖弟子,他在當生中證得四種穌息:『如果有來世、有善作與惡作業的果與報,那時,以身體的崩解,死後我必將往生善趣、天界。』這是第一種證得的穌息。『如果沒有來世、沒有善作與惡作業的果與報,那時,我在當生中無怨恨、無惱害、無苦惱而保持自己的安樂。』這是第二種證得的穌息。『如果惡落於作惡者,而我對任何人都不意圖惡的,不作惡業,苦將從哪裡接觸我呢!』這是第三種證得的穌息。『如果惡不落於作惡者,那時,我看見自己兩者都清淨。』這是第四種證得的穌息。大德!那位這麼無怨恨心、無惱害心、無污染心、清淨心的聖弟子,他在當生中證得這四種穌息。
太偉大了,大德!……(中略)這些我們
歸依世尊、法、
比丘僧團,大德!請世尊記得我們為
優婆塞,從今天起
已起終生歸依。」
AN.3.66/ 5. Kesamuttisuttaṃ
66. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena kesamuttaṃ nāma kālāmānaṃ nigamo tadavasari. Assosuṃ kho kesamuttiyā kālāmā – “samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kesamuttaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato– ‘itipi so bhagavā …pe… sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’”ti.
Atha kho kesamuttiyā kālāmā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu, appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te kesamuttiyā kālāmā bhagavantaṃ etadavocuṃ–
“Santi, bhante, eke samaṇabrāhmaṇā kesamuttaṃ āgacchanti. Te sakaṃyeva vādaṃ dīpenti jotenti, parappavādaṃ pana khuṃsenti vambhenti paribhavanti omakkhiṃ karonti. Aparepi, bhante, eke samaṇabrāhmaṇā kesamuttaṃ āgacchanti Tepi sakaṃyeva vādaṃ dīpenti jotenti, parappavādaṃ pana khuṃsenti vambhenti paribhavanti omakkhiṃ karonti. Tesaṃ no, bhante amhākaṃ hoteva kaṅkhā hoti vicikicchā– ‘ko su nāma imesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ āha, ko musā’”ti? “Alañhi vo, kālāmā, kaṅkhituṃ alaṃ vicikicchituṃ. Kaṅkhanīyeva pana vo ṭhāne vicikicchā uppannā”.
“Etha tumhe, kālāmā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, kālāmā, attanāva jāneyyātha – ‘ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññugarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī’”ti, atha tumhe, kālāmā, pajaheyyātha.
“Taṃ kiṃ maññatha, kālāmā, lobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā”ti?
“Ahitāya, bhante”.
“Luddho panāyaṃ, kālāmā, purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā”ti.
“Evaṃ, bhante”.
“Taṃ kiṃ maññatha, kālāmā, doso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā”ti?
“Ahitāya, bhante”.
“Duṭṭho panāyaṃ, kālāmā, purisapuggalo dosena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā”ti.
“Evaṃ, bhante”.
“Taṃ kiṃ maññatha, kālāmā, moho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā”ti?
“Ahitāya, bhante”.
“Mūḷho panāyaṃ, kālāmā, purisapuggalo mohena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā”ti.
“Evaṃ, bhante”.
“Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vā”ti?
“Akusalā, bhante”.
“Sāvajjā vā anavajjā vā”ti?
“Sāvajjā, bhante”.
“Viññugarahitā vā viññuppasatthā vā”ti?
“Viññugarahitā, bhante”.
“Samattā samādinnā ahitāya dukkhāya saṃvattanti, no vā? Kathaṃ vā ettha hotī”ti
“Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattantīti. Evaṃ no ettha hotī”ti.
“Iti kho, kālāmā, yaṃ taṃ avocumhā – ‘etha tumhe, kālāmā! Mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe kālāmā attanāva jāneyyātha– ‘ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññugarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti, atha tumhe, kālāmā, pajaheyyāthā’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
“Etha tumhe, kālāmā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, kālāmā, attanāva jāneyyātha – ‘ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī’ti, atha tumhe, kālāmā, upasampajja vihareyyātha.
“Taṃ kiṃ maññatha, kālāmā, alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā”ti?
“Hitāya, bhante”.
“Aluddho panāyaṃ, kālāmā, purisapuggalo lobhena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, na parampi tathattāya samādapeti yaṃ sa hoti dīgharattaṃ hitāya sukhāyā”ti.
“Evaṃ, bhante”.
“Taṃ kiṃ maññatha, kālāmā, adoso purisassa ajjhattaṃ uppajjamāno uppajjati …pe… amoho purisassa ajjhattaṃ uppajjamāno uppajjati …pe… hitāya sukhāyā”ti.
“Evaṃ bhante”
“Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vā”ti?
“Kusalā bhante”.
“Sāvajjā vā anavajjā vā”ti?
“Anavajjā, bhante”.
“Viññugarahitā vā viññuppasatthā vā”ti?
“Viññuppasatthā, bhante”.
“Samattā samādinnā hitāya sukhāya saṃvattanti no vā? Kathaṃ vā ettha hotī”ti?
“Samattā, bhante, samādinnā hitāya sukhāya saṃvattanti. Evaṃ no ettha hotī”ti.
“Iti kho, kālāmā, yaṃ taṃ avocumhā– ‘etha tumhe, kālāmā! Mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, kālāmā, attanāva jāneyyātha– ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti, atha tumhe, kālāmā, upasampajja vihareyyāthā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
“Sa kho so, kālāmā, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
“Sa kho so, kālāmā, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme cattāro assāsā adhigatā honti. ‘Sace kho pana atthi paro loko, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, athāhaṃ kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī’ti, ayamassa paṭhamo assāso adhigato hoti.
“‘Sace kho pana natthi paro loko, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, athāhaṃ diṭṭheva dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhiṃ attānaṃ pariharāmī’ti, ayamassa dutiyo assāso adhigato hoti.
“‘Sace kho pana karoto karīyati pāpaṃ, na kho panāhaṃ kassaci pāpaṃ cetemi. Akarontaṃ kho pana maṃ pāpakammaṃ kuto dukkhaṃ phusissatī’ti, ayamassa tatiyo assāso adhigato hoti.
“‘Sace kho pana karoto na karīyati pāpaṃ, athāhaṃ ubhayeneva visuddhaṃ attānaṃ samanupassāmī’ti, ayamassa catuttho assāso adhigato hoti.
“Sa kho so, kālāmā, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme ime cattāro assāsā adhigatā hontī”ti.
“Evametaṃ, bhagavā, evametaṃ, sugata! Sa kho so, bhante, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme cattāro assāsā adhigatā honti. ‘Sace kho pana atthi paro loko, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, athāhaṃ kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī’ti, ayamassa paṭhamo assāso adhigato hoti.
“‘Sace kho pana natthi paro loko, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, athāhaṃ diṭṭheva dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhiṃ attānaṃ pariharāmī’ti, ayamassa dutiyo assāso adhigato hoti.
“Sace kho pana karoto karīyati pāpaṃ, na kho panāhaṃ– kassaci pāpaṃ cetemi, akarontaṃ kho pana maṃ pāpakammaṃ kuto dukkhaṃ phusissatī’ti, ayamassa tatiyo assāso adhigato hoti.
“‘Sace kho pana karoto na karīyati pāpaṃ, athāhaṃ ubhayeneva visuddhaṃ attānaṃ samanupassāmī’ti, ayamassa catuttho assāso adhigato hoti.
“Sa kho so, bhante, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme ime cattāro assāsā adhigatā honti.
“Abhikkantaṃ, bhante …pe… ete mayaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no, bhante, bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gate”ti. Pañcamaṃ.