經號:   
   (AN.3.59 更新)
增支部3集59經/低葛那經(莊春江譯)[SA.885]
  那時,低葛那婆羅門去見世尊。抵達後,與世尊互相……(中略)在一旁坐下的低葛那婆羅門在世尊的面前稱讚三明婆羅門:
  「這樣是三明婆羅門,像這樣也是三明婆羅門。」
  「婆羅門!那麼,如怎樣婆羅門們安立三明婆羅門?」
  「喬達摩尊師!這裡,『婆羅門從母親與父親兩方都是好出身者,直到第七代祖父世代血統完全純淨者,不被出生論推翻、非難者;是讀誦者,持咒者,三吠陀的包含字彙儀軌的、包含音韻論語源論的、古傳歷史為第五的通曉者,聖句的通曉者,文法家,在諸世間論、大丈夫相上無欠缺者。』喬達摩尊師!這樣,婆羅門們安立三明者。」
  「婆羅門!婆羅門們安立三明婆羅門是一種,而且,聖者之律中三明者是另一種。」「喬達摩尊師!那麼,如怎樣是聖者之律中三明者?請世尊為我教導像這樣的法,像那樣是聖者之律中三明者,那就好了!」「婆羅門!那樣的話,你要聽!你要好好作意!我將說了。」「是的,尊師!」低葛那婆羅門回答世尊。
  世尊說這個:「婆羅門!這裡,比丘就從離諸欲後,從離諸不善法後,進入後住於有尋、有伺離而生喜、樂的初禪;從尋與伺的平息,自身內的明淨心的專一性,進入後住於無尋、無伺,定而生喜、樂的第二禪;從喜的褪去、住於平靜、有念正知、以身體感受樂,進入後住於這聖弟子宣說:『他是平靜、具念、住於樂者』的第三禪;從樂的捨斷與從苦的捨斷,就在之前諸喜悅、憂的滅沒,進入後住於不苦不樂,平靜、念遍純淨的第四禪。
  在心是這樣入定的、遍純淨的、淨化的、無穢的、離隨雜染的、柔軟的、適合作業的、住立的、到達不動的時,那個他使心轉向前世住處回憶智。他回憶許多前世住處,即:一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、十萬生、許多壞劫、許多成劫、許多壞成劫:『在那裡我是這樣的名、這樣的姓氏、這樣的容貌、這樣的食物、這樣的苦樂感受、這樣的壽長,那位從那裡死後我出生在那裡,在那裡我又是這樣的名、這樣的姓氏、這樣的容貌、這樣的食物、這樣的苦樂感受、這樣的壽長,那位從那裡死後被再生在這裡。』像這樣,他回憶許多有行相的、有境遇的前世住處,這是被他證得的第一明,依當那住於不放逸的、熱心的、自我努力的時,無明已破壞,明已生起;黑闇已破壞,光明已生起。
  在心是這樣入定的、遍純淨的、淨化的、無穢的、離隨雜染的、柔軟的、適合作業的、住立的、到達不動的時,那個他使心轉向眾生死亡往生智,以清淨、超越常人的天眼看見死沒往生的眾生:下劣的、勝妙的,美的、醜的,善去的、惡去的,知道依業到達的眾生:『確實,這些尊師眾生具備身惡行、具備語惡行、具備意惡行,是對聖者斥責者、邪見者、邪見行為的受持者,他們以身體的崩解,死後已往生苦界、惡趣、下界、地獄,又或這些尊師眾生具備身善行、具備語善行、具備意善行,是對聖者不斥責者、正見者、正見行為的受持者,他們以身體的崩解,死後已往生善趣、天界。』像這樣,以清淨、超越常人的天眼看見死沒往生的眾生:下劣的、勝妙的,美的、醜的,善去的、惡去的,知道依業到達的眾生,這是被他證得的第二明:無明已破壞,明已生起;黑闇已破壞,光明已生起,如那位住於不放逸者的、熱心者的、自我努力者的。
  在心是這樣入定的、遍純淨的、淨化的、無穢的、離隨雜染的、柔軟的、適合作業的、住立的、到達不動的時,那個他使心轉向諸漏的滅盡智。那個他如實知道:『這是苦。』如實知道:『這是苦。』如實知道:『這是苦。』如實知道:『這是導向苦滅道跡。』如實知道:『這些是漏。』如實知道:『這是漏集。』如實知道:『這是漏滅。』如實知道:『這是導向漏滅道跡。』當他這樣知、這樣見時,心從欲漏被解脫,心也從有漏被解脫,心也從無明漏被解脫。在解脫時,有『[這是]解脫』之智,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』這是被他證得的第三明:無明已破壞,明已生起;黑闇已破壞,光明已生起,如那位住於不放逸者的、熱心者的、自我努力者的。」
  「戒無波動(高低)者 ,與聰明者、有禪定者,
   其心成為自在者,一境者、善入定者。
   他確實是驅散黑闇者、明智者,三明者、死亡被捨棄者,
   天-人們的有利益者,他們說一切的捨斷者。
   三明具足者,無癡昧的住者,
   覺者(佛)、持最後身者,他們禮敬他-喬達摩
   凡前世住處知者,與看見天界、苦界
   又已到達生的滅盡:完成證智的牟尼
   以這三明,是三明婆羅門,
   我說他是三明者,非其他喃喃的說者。」
  「婆羅門!這樣是聖者之律中三明者。」
  「喬達摩尊師!婆羅門們的三明者是一種,而且,聖者之律中三明者是另一種。而且,比聖者之律中三明者,婆羅門們的三明者不值得十六分之一。
  太偉大了,喬達摩尊師!……(中略)請喬達摩尊師記得我為優婆塞,從今天起已終生歸依。」
AN.3.59/ 8. Tikaṇṇasuttaṃ
   59. Atha kho tikaṇṇo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ …pe… ekamantaṃ nisinno kho tikaṇṇo brāhmaṇo bhagavato sammukhā tevijjānaṃ sudaṃ brāhmaṇānaṃ vaṇṇaṃ bhāsati– “evampi tevijjā brāhmaṇā, itipi tevijjā brāhmaṇā”ti.
   “Yathā kathaṃ pana, brāhmaṇa, brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpentī”ti? “Idha, bho gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, ajjhāyako, mantadharo, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayoti. Evaṃ kho, bho gotama, brāhmaṇā tevijjaṃ paññāpentī”ti.
   “Aññathā kho, brāhmaṇa, brāhmaṇā brāhmaṇaṃ tevijjaṃ paññapenti, aññathā ca pana ariyassa vinaye tevijjo hotī”ti. “Yathā kathaṃ pana, bho gotama, ariyassa vinaye tevijjo hoti? Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye tevijjo hotī”ti. “Tena hi, brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, bho”ti kho tikaṇṇo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca–
   “Idha brāhmaṇa, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti– ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
   “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ– ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe– ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Ayamassa paṭhamā vijjā adhigatā hoti; avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato.
   “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti – ‘ime vata bhonto sattā kāyaduccaritena samannāgatā …pe… manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti. Ayamassa dutiyā vijjā adhigatā hoti; avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato.
   “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti; ‘ime āsavā’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayamassa tatiyā vijjā adhigatā hoti; avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato”ti.
  “Anuccāvacasīlassa, nipakassa ca jhāyino;
  Cittaṃ yassa vasībhūtaṃ, ekaggaṃ susamāhitaṃ.
  “Taṃ ve tamonudaṃ dhīraṃ, tevijjaṃ maccuhāyinaṃ;
  Hitaṃ devamanussānaṃ, āhu sabbappahāyinaṃ.
  “Tīhi vijjāhi sampannaṃ, asammūḷhavihārinaṃ;
  Buddhaṃ antimadehinaṃ, taṃ namassanti gotamaṃ.
  “Pubbenivāsaṃ yo vedī, saggāpāyañca passati;
  Atho jātikkhayaṃ patto, abhiññāvosito muni.
  “Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo;
  Tamahaṃ vadāmi tevijjaṃ, nāññaṃ lapitalāpanan”ti.
   “Evaṃ kho, brāhmaṇa, ariyassa vinaye tevijjo hotī”ti. “Aññathā, bho gotama, brāhmaṇānaṃ tevijjo, aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca pana, bho gotama, ariyassa vinaye tevijjassa brāhmaṇānaṃ tevijjo kalaṃ nāgghati soḷasiṃ”.
   “Abhikkantaṃ, bho gotama …pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):
  「喃喃的說者」(lapitalāpananti),菩提比丘長老英譯為「說咒文者」(who utters incantations)。按:《滿足希求》以「只說喃喃言詞的程度」(lapitavacanamattameva lapati)解說。