AN.3.45/ 5. Paṇḍitasuttaṃ
45. “Tīṇimāni, bhikkhave, paṇḍitapaññattāni sappurisapaññattāni. Katamāni tīṇi? Dānaṃ, bhikkhave, paṇḍitapaññattaṃ sappurisapaññattaṃ Pabbajjā, bhikkhave paṇḍitapaññattā sappurisapaññattā. Mātāpitūnaṃ, bhikkhave, upaṭṭhānaṃ paṇḍitapaññattaṃ sappurisapaññattaṃ. Imāni kho, bhikkhave, tīṇi paṇḍitapaññattāni sappurisapaññattānī”ti.
“Sabbhi dānaṃ upaññattaṃ, ahiṃsā saṃyamo damo;
Mātāpitu upaṭṭhānaṃ, santānaṃ brahmacārinaṃ.
“Sataṃ etāni ṭhānāni, yāni sevetha paṇḍito;
Ariyo dassanasampanno, sa lokaṃ bhajate sivan”ti. Pañcamaṃ.