經號:   
   (AN.3.35 更新)
增支部3集35經/如手經(莊春江譯)[AA.28.3]
  有一次世尊住在阿羅毘的申恕林牛道中樹葉鋪墊處。
  那時,徒步狀態散步、漫步的阿羅毘人如手看見坐在申恕林牛道中樹葉鋪墊處的世尊。看見後,去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的阿羅毘人如手對世尊說這個:
  「大德!是否世尊睡得安樂?」
  「是的,少年!我睡得安樂。還有,凡世間中睡得安樂,我是他們中之一。」
  「大德!寒冷的冬夜,月中第八日前後下雪期,粗糙牛蹄破壞的地面,稀薄的樹葉鋪墊,稀疏的樹的葉子,寒冷的袈裟衣,以及寒冷的迅猛風吹,然而,世尊這麼說:『是的,少年!我睡得安樂,還有,凡世間中睡得安樂,我是他們中之一。』」
  「少年!那麼,就在這件事上我將反問你,你就如對你能接受的那樣回答它。少年!你怎麼想它:這裡,如果屋主或屋主之子有全面塗抹的、無風的、關閉門閂的、關閉窗戶的重閣,在那裡有鋪上長羊毛的、鋪上白羊毛布的、鋪上繡花毛織布的、鋪上頂級羚鹿皮的、有頂篷的,兩端有紅色枕墊的床座,以及在那裡油燈燃燒,以及有一一以合意侍奉的四位夫人,少年!你怎麼想它:他睡得安樂,或否?或在這裡對你是怎樣?」
  「大德!他會睡得安樂,還有,凡世間中睡得安樂,他是他們中之一。」
  「少年!你怎麼想它:是否那位屋主或屋主之子的貪生的諸熱惱會生起:身的或心的,當他被該貪生的諸熱惱遍燃燒:身的或心的時,會睡不好呢?」
  「是的,大德!」
  「少年!當那位屋主或屋主之子被該貪生的諸熱惱遍燃燒:身的或心的時,會睡不好,如來的那個貪已被捨斷,根已被切斷,[如]已斷根的棕櫚樹成為非有為未來不生之物,因此,我睡得安樂。
  少年!你怎麼想它:是否那位屋主或屋主之子的瞋生的諸熱惱會生起……(中略)癡生的諸熱惱遍燃燒:身的或心的,當他被該貪生的諸熱惱遍燃燒:身的或心的時,會睡不好呢?」
  「是的,大德!」
  「少年!當那位屋主或屋主之子被該癡生的諸熱惱遍燃燒:身的或心的時,會睡不好,如來的那個癡已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物,因此,我睡得安樂。」
  「確實總是睡得安樂:證涅槃的婆羅門,
   凡在諸欲上不沾染:清涼者、無依著者。
   切斷了一切執持後,調伏心中恐懼後,
   寂靜者睡得安樂:得到心的寂靜後。」
AN.3.35/ 5. Hatthakasuttaṃ
   35. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati gomagge siṃsapāvane paṇṇasanthare. Atha kho hatthako āḷavako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasa bhagavantaṃ gomagge siṃsapāvane paṇṇasanthare nisinnaṃ. Disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho hatthako āḷavako bhagavantaṃ etadavoca– “kacci, bhante, bhagavā sukhamasayitthā”ti? “Evaṃ kumāra, sukhamasayitthaṃ. Ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataro”ti.
   “Sītā, bhante, hemantikā ratti, antaraṭṭhako himapātasamayo, kharā gokaṇṭakahatā bhūmi, tanuko paṇṇasantharo, viraḷāni rukkhassa pattāni, sītāni kāsāyāni vatthāni, sīto ca verambho vāto vāyati. Atha ca pana bhagavā evamāha– ‘evaṃ, kumāra, sukhamasayitthaṃ. Ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataro’”ti.
   “Tena hi, kumāra, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, kumāra, idhassa gahapatissa vā gahapatiputtassa vā kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phusitaggaḷaṃ pihitavātapānaṃ. Tatrassa pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sa-uttaracchado ubhato lohitakūpadhāno; telappadīpo cettha jhāyeyya; catasso ca pajāpatiyo manāpāmanāpena paccupaṭṭhitā assu. Taṃ kiṃ maññasi, kumāra, sukhaṃ vā so sayeyya no vā? Kathaṃ vā te ettha hotī”ti? “Sukhaṃ so, bhante, sayeyya. Ye ca pana loke sukhaṃ senti, so tesaṃ aññataro”ti.
   “Taṃ kiṃ maññasi, kumāra, api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ rāgajā pariḷāhā kāyikā vā cetasikā vā yehi so rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyā”ti? “Evaṃ, bhante”ti.
   “Yehi kho so, kumāra, gahapati vā gahapatiputto vā rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya, so rāgo tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo. Tasmāhaṃ sukhamasayitthaṃ.
   “Taṃ kiṃ maññasi, kumāra, api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ dosajā pariḷāhā …pe… mohajā pariḷāhā kāyikā vā cetasikā vā yehi so mohajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyā”ti? “Evaṃ, bhante”ti.
   “Ye hi kho so, kumāra, gahapati vā gahapatiputto vā mohajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya, so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo. Tasmāhaṃ sukhamasayitthan”ti.
  “Sabbadā ve sukhaṃ seti, brāhmaṇo parinibbuto;
  Yo na limpati kāmesu, sītibhūto nirūpadhi.
  “Sabbā āsattiyo chetvā, vineyya hadaye daraṃ;
  Upasanto sukhaṃ seti, santiṃ pappuyya cetaso”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):
  「童子(AA.28.3)」,南傳作「少年」(kumāra,另譯為「童子;兒童;年青人」),菩提比丘長老英譯為「王子」(Prince)。