增支部3集33經/舍利弗經(莊春江譯)[SA.982]
那時,
尊者舍利弗去見世尊。抵達後,向世尊
問訊後,在一旁坐下。世尊對在一旁坐下的尊者舍利弗說這個:
「舍利弗!我會簡要地教導法,舍利弗!及我會詳細地教導法,舍利弗!及我會簡要地詳細地教導法,但了知者是難得到的。」
「世尊!是這個的適當時機,
善逝!是這個的適當時機:凡願世尊簡要地教導法,及願詳細地教導法,及願簡要地詳細地教導法,必將有法的了知者。」
「舍利弗!因此,在這裡,應該被這麼學:『在這個有識之身上將沒有
我作、
我所作、
慢煩惱潛在趨勢,與
在一切外部諸相上將沒有我作、我所作、慢煩惱潛在趨勢,以及凡當
進入後住於心解脫、
慧解脫時,我們將進入後住於那個沒有我作、我所作、慢煩惱潛在趨勢的心解脫、慧解脫。』舍利弗!應該被這麼學。
舍利弗!而當
比丘有在這個有識之身上沒有我作、我所作、慢煩惱潛在趨勢,與在一切外部諸相上沒有我作、我所作、慢煩惱潛在趨勢,以及凡當進入後住於心解脫、慧解脫時,進入後住於那個沒有我作、我所作、慢煩惱潛在趨勢的心解脫、慧解脫,舍利弗!這被稱為:比丘切斷渴愛,破壞結,
從慢的完全止滅作苦的終結。
舍利弗!還有,關於這個,這被我
〈波羅延優陀亞所問〉中說:
『對諸欲想的捨斷,與憂兩者,
以及對惛沈的排除,對不安的防止。
對平靜、念完全純淨者,
對法的思索為先行者,
我說
完全智的解脫,
無明的破壞。』[≃Ni.30, 75-76偈]」
AN.3.33/
3. Sāriputtasuttaṃ
33. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca– “saṃkhittenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ; vitthārenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ; saṃkhittavitthārenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ; aññātāro ca dullabhā”ti. “Etassa, bhagavā, kālo, etassa, sugata, kālo yaṃ bhagavā saṃkhittenapi dhammaṃ deseyya, vitthārenapi dhammaṃ deseyya, saṃkhittavitthārenapi dhammaṃ deseyya. Bhavissanti dhammassa aññātāro”ti.
“Tasmātiha, sāriputta, evaṃ sikkhitabbaṃ– ‘imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na bhavissanti, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na bhavissanti, yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharissāmā’ti. Evañhi kho, sāriputta, sikkhitabbaṃ.
“Yato ca kho, sāriputta, bhikkhuno imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na honti, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na honti, yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharati; ayaṃ vuccati, sāriputta– ‘bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassa’. Idañca pana metaṃ, sāriputta, sandhāya bhāsitaṃ pārāyane udayapañhe–
“Pahānaṃ kāmasaññānaṃ, domanassāna cūbhayaṃ;
Thinassa ca panūdanaṃ, kukkuccānaṃ nivāraṇaṃ.
“Upekkhāsatisaṃsuddhaṃ dhammatakkapurejavaṃ;
Aññāvimokkhaṃ pabrūmi, avijjāya pabhedanan”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):
「〈波羅延富樓那葛所問〉(SA.982)」,南傳作「在〈波羅延優陀亞所問〉」(pārāyane udayapañhe),〈波羅延富樓那葛所問〉的內容,參看AN.3.32。「波羅延」,參看SA.345。
「現前觀察法(SA.983)」,南傳作「對法的思索為先行者」(dhammatakkapurejavaṃ, AN.3.33),菩提比丘長老英譯為「以深思正法為前導」(preceded by reflection on the Dhamma)。按:《滿足希求》說,「法的思索」被稱為正志(sammāsaṅkappo),它是開頭的、在前面的,為以完全智解脫的先導(pubbaṅgamo)。《小義釋》另加正見、四道的先導之毘婆舍那(catunnaṃ maggānaṃ pubbabhāgavipassanā)為「法的思索」兩種。