經號:   
   (AN.3.29 更新)
增支部3集29經/盲目者經(莊春江譯)
  「比丘們!有這三種人正存在於現在的世間中,哪三種?盲目者、一眼者、二眼者。
  比丘們!哪一種人是盲目者?比丘們!這裡,某一種人沒有像這樣的眼,以如這樣的眼會獲得未獲得的財富,或已獲得的財富作增加,他也沒有像這樣的眼,以如這樣的眼會知道諸善不善法,會知道諸有罪無罪法,會知道諸低劣勝妙法,會知道諸黑白有對比的法,比丘們!這種人被稱為盲目者。
  比丘們!哪一種人是一眼者?比丘們!這裡,某一種人有像這樣的眼,以如這樣的眼會,但他沒有像這樣的眼,以如這樣的眼會知道諸善不善法,會知道諸有罪無罪法,會知道諸低劣勝妙法,會知道諸黑白有對比的法,比丘們!這種人被稱為一眼者。
  比丘們!哪一種人是二眼者?比丘們!這裡,某一種人有像這樣的眼,以如這樣的眼會,他有像這樣的眼,以如這樣的眼會知道諸善不善法,會知道諸有罪無罪法,會知道諸低劣勝妙法,會知道諸黑白有對比的法,比丘們!這種人被稱為二眼者。比丘們!這是三種人正存在於現在的世間中。」
  「既沒有像這樣的財富,也不作福德,
   在兩處是厄運者:盲目者的眼睛已破壞。
   又更進一步被說:一眼人,
   這個狡猾者以法非法,遍求財富。
   以偷盜以欺瞞行為,以妄語與兩者,
   是積聚(?)熟練者,以及受用欲的
   像這樣他去地獄後,一眼者被惱害。
   但被說為二眼者:最上的男子個人,
   以如法得到的財富,努力獲得的財產,
   施與最上意向者,心意不混亂的人,
   到達善處,去該處後不憂愁。
   盲目者與一眼者,應該遠遠地避開,
   但應該親近二眼者:最上的男子個人。」
AN.3.29/ 9. Andhasuttaṃ
   29. “Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Andho, ekacakkhu, dvicakkhu. Katamo ca, bhikkhave, puggalo andho? Idha, bhikkhave, ekaccassa puggalassa tathārūpaṃ cakkhu na hoti yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya adhigataṃ vā bhogaṃ phātiṃ kareyya; tathārūpampissa cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya. Ayaṃ vuccati, bhikkhave, puggalo andho.
   “Katamo ca, bhikkhave, puggalo ekacakkhu? Idha, bhikkhave, ekaccassa puggalassa tathārūpaṃ cakkhu hoti yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya adhigataṃ vā bhogaṃ phātiṃ kareyya; tathārūpaṃ panassa cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya. Ayaṃ vuccati, bhikkhave, puggalo ekacakkhu.
   “Katamo ca, bhikkhave, puggalo dvicakkhu? Idha, bhikkhave, ekaccassa puggalassa tathārūpaṃ cakkhu hoti yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya, adhigataṃ vā bhogaṃ phātiṃ kareyya; tathārūpampissa cakkhu hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya; sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya. Ayaṃ vuccati, bhikkhave, puggalo dvicakkhu. ‘Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmin’”ti.
  “Na ceva bhogā tathārūpā, na ca puññāni kubbati;
  Ubhayattha kaliggāho, andhassa hatacakkhuno.
  “Athāparāyaṃ akkhāto, ekacakkhu ca puggalo;
  Dhammādhammena saṭhoso, bhogāni pariyesati.
  “Theyyena kūṭakammena, musāvādena cūbhayaṃ;
  Kusalo hoti saṅghātuṃ, kāmabhogī ca mānavo.
  Ito so nirayaṃ gantvā, ekacakkhu vihaññati.
  “Dvicakkhu pana akkhāto, seṭṭho purisapuggalo;
  Dhammaladdhehi bhogehi, uṭṭhānādhigataṃ dhanaṃ.
  “Dadāti seṭṭhasaṅkappo, abyaggamānaso naro.
  Upeti bhaddakaṃ ṭhānaṃ, yattha gantvā na socati.
  “Andhañca ekacakkhuñca, ārakā parivajjaye;
  Dvicakkhuṃ pana sevetha, seṭṭhaṃ purisapuggalan”ti. Navamaṃ.
漢巴經文比對(莊春江作):
  「厄運者」(kaliggāho, kaliggaho,逐字譯為「厄運骰子+捕獲者」),菩提比丘長老英譯為「作了一個不幸之擲」(casts an unlucky throw/AN.3.29, has made an unlucky throw/MN.60)。按:《破斥猶豫》以「挫敗的捕獲者」(parājayaggāho)解說,《滿足希求》說,在此世與來世兩處他是被冒犯的捕獲者(aparaddhaggāho),挫敗的捕獲者。
  「人」(mānavo,原意為「摩納;學生婆羅門; 青年」),菩提比丘長老英譯為「男人」(the man)。