經號:   
   (AN.3.25 更新)
增支部3集25經/如鑽石經(莊春江譯)
  「比丘們!有這三種人正存在於現在的世間中,哪三種?心如瘡的人、心如閃電的人、心如鑽石的人。
  比丘們!而哪一種是心如瘡的人?比丘們!這裡,某一種人是易憤怒者、經常絕望者,即使當被少量說時,生氣、發怒、瞋害、反抗,顯露憤怒、瞋恚、不滿。比丘們!猶如惡漏瘡被木棒或陶片撞擊,它給與更多量的流漏。同樣的,比丘們!這裡,某一種人是易憤怒者、經常絕望者,即使當被少量說時,生氣、發怒、瞋害、反抗,顯露憤怒、瞋恚、不滿,比丘們!這被稱為心如瘡的人。
  比丘們!而哪一種是心如閃電的人?比丘們!這裡,某一種人如實知道:『這是苦。』如實知道:『這是苦。』如實知道:『這是苦。』如實知道:『這是導向苦滅道跡。』比丘們!猶如有眼的男子在漆黑夜晚閃電中間看見色。同樣的,比丘們!這裡,某一種人如實知道:『這是苦。』……(中略)如實知道:『這是導向苦滅道跡。』比丘們!這被稱為心如閃電的人。
  比丘們!而哪一種是心如鑽石的人?比丘們!這裡,某一種人以諸的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫慧解脫,比丘們!猶如對鑽石,沒有任何不能被破壞的寶石(寶珠)或岩石。同樣的,比丘們!這裡,某一種人以諸漏的滅盡……(中略)進入後住於……比丘們!這被稱為心如鑽石的人。
  比丘們!這是三種人正存在於現在的世間中。」
AN.3.25/ 5. Vajirūpamasuttaṃ
   25. “Tayome bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ Katame tayo? Arukūpamacitto puggalo, vijjūpamacitto puggalo, vajirūpamacitto puggalo. Katamo ca, bhikkhave, arukūpamacitto puggalo? Idha, bhikkhave, ekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti. Seyyathāpi, bhikkhave, duṭṭhāruko kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyosomattāya āsavaṃ deti; evamevaṃ kho, bhikkhave, idhekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti. Ayaṃ vuccati, bhikkhave, arukūpamacitto puggalo.
   “Katamo ca, bhikkhave, vijjūpamacitto puggalo? Idha, bhikkhave, ekacco puggalo ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Seyyathāpi bhikkhave, cakkhumā puriso rattandhakāratimisāyaṃ vijjantarikāya rūpāni passeyya; evamevaṃ kho, bhikkhave, idhekacco puggalo ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Ayaṃ vuccati, bhikkhave, vijjūpamacitto puggalo.
   “Katamo ca, bhikkhave, vajirūpamacitto puggalo? Idha, bhikkhave, ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Seyyathāpi, bhikkhave, vajirassa natthi kiñci abhejjaṃ maṇi vā pāsāṇo vā; evamevaṃ kho, bhikkhave, idhekacco puggalo āsavānaṃ khayā …pe… upasampajja viharati. Ayaṃ vuccati, bhikkhave, vajirūpamacitto puggalo. ‘Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmin’”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):