經號:   
   (AN.2.64 更新)
增支部2集64經(莊春江譯)
  「比丘們!凡在諍訟中,雙方有言語的流轉、見的專橫、心的瞋害、不高興、不滿意,自身內不被平靜,比丘們!以那個,這能被預期:『[在諍訟上-AN.2.15]將轉起長久性、猛烈性、棘手性,比丘們將不住於安樂。』
  比丘們!但凡在諍訟中,雙方有言語的流轉、見的專橫、心的瞋害、不高興、不滿意,自身內徹底(善)被平靜,比丘們!以那個,這能被預期:『將不轉起長久性、猛烈性、棘手性,比丘們將住於安樂。』」
  人品第一[終了]。
AN.2.64
   64. “Yasmiṃ, bhikkhave, adhikaraṇe ubhato vacīsaṃsāro diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṃ avūpasantaṃ hoti, tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ– ‘dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca na phāsuṃ viharissanti’. Yasmiñca kho, bhikkhave, adhikaraṇe ubhato vacīsaṃsāro diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṃ suvūpasantaṃ hoti, tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ– ‘na dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca phāsuṃ viharissantī’”ti.
   Puggalavaggo paṭhamo.
漢巴經文比對(莊春江作):
  「長久性、猛烈性、棘手性」(dīghattāya kharattāya vāḷattāya),菩提比丘長老英譯為「長久的辛辣與憎恨」(acrimony and animosity for a long time)。